SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ त्वमवनताञ्जिनोत्तमकृतान्त ! भवाद् विदुषो ऽव सदनुमानसङ्गमन ! याततमोदयितः । शिवसुखसाधकं स्वभिदधत् सुधियां चरणं वसदनुमानसं गमनयातत ! मोदयितः ! ॥३॥ अधिगतगोधिका कनकरुक् तव गौर्युचिता मलकराज तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती श्रीमद्यशोविजयोपाध्यायविरचिता ( अवितथम्) तव मुनिसुव्रत ! क्रमयुगं ननु कः प्रतिभा कमलकरा जितामरसभाऽस्यतु लोपकृतम् ॥४॥ नतसुरमौलिरत्नविभया विनयेन विभ घन ! रोहितं नमति मानितमोहरणम् । अवति जगन्ति याऽऽशु भवती मयि पारगता वनघ ! नरो हितं न मतिमानितमोहरणम् ॥ १ ॥ दिशतु गिरा निरस्तमदना रमणीहसिता ऊ वलि ! तरसेहितानि सुरवा रसभाजि तया । यतिभिरधीतमार्हतमतं नयवज्रहता Jain Education International मुनिसुव्रतजिनस्तुतयः वलितरसे ! हितानि सुरवारसभाजितया ||२|| ऽघनगमऽभङ्गमानमरणैरनुयोगभृतम् । अतिहितहेतुतां दधदऽपास्तभवं रहितं, वितरतु वाञ्छितं कनकरुग् भुवि गौर्ययशो घनगमभङ्गमाऽऽनम रणैरनु योगभृतम् ॥३॥ रिपुमदनाशिनी विलसितेन मुदं ददती, हदिततमा महाशुभविनोदिविमानवताम् । हृदि ततमाऽऽमहाऽऽशु भविनो दिवि मानवताम् ||४|| ভ ८६ For Private & Personal Use Only www.jainelibrary.org
SR No.001467
Book TitleMunisuvratJina Vandanavali
Original Sutra AuthorN/A
AuthorVijayanandsuri Smarak Trust Ahmedabad
PublisherVijayanandsuri Smarak Trust Ahmedabad
Publication Year2000
Total Pages130
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy