SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૪૧૯ 23: वृत्ति दिवो दिवे । दिवान। दिवे. Glo (४) दिवे दिवे गंगा-न्हाणु । ( नुमे। 3८८।१ ) वृत्ति सहस्य सहुँ । सहने। सहुँ. Gal० (५) जउ पवसंते न सहुँ गय न मुअ विमओएं तस्सु । लज्जिजइ संदेसडा दितिहि सुहय-जणस्सु ॥ शार्थ जउ यतः। पवसंतें-प्रवसता। न-न । सहुँ-सह। गय-गता। न-न । मुअ-मृता । विओएं-वियोगेन । तस्स-तस्य। लज्जिज्जइ लज्जयते । संदेसडा-सन्देशान् । दितिहि -दतीभिः । सुहय-जणम्सु--. सुभग-जनस्य । छाया यतः प्रवसता सह न गता, तस्य वियोगेन न मृता, (तेन) सुभग-जनस्य सन्देशान् ददतीभिः (अस्माभिः ) लज्ज्यते । ન તે પ્રવાસે ગયે તેની સાથે ગઈ તે તેના વિશે भरी : (साथी) प्रियन भाट सशा तi (मने ) al२४ माव छ. वृत्ति नहेर्नाहि । नहिना नाहि । l० (६) एत्तहे मेह पिअंति जलु एत्तहे वडवाणलु आवट्टइ । पेक्खु गहीरिम सायरहों एक-वि कणिअ नाहि ओहट्टइ ।। साथ एत्तहे-इतः । मेह-मेघाः। पिअंति-पिबन्ति । जलु-जलम् । एत्तहे -इतः । वडवाणलु-वडवानलः । आवट्टइ (हे.)-विनाशयति । पेक्खु-प्रेक्षस्व । गहीरिम-गभीरिमाणम् । सायरहों-सागरस्य । एक-वि-एका अपि । कणिअ-कणिका । नाहि -नहि । ओहट्टइ(३.)हीयते । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy