________________
સૂત્ર ૪૧૯
23:
वृत्ति दिवो दिवे । दिवान। दिवे. Glo (४) दिवे दिवे गंगा-न्हाणु । ( नुमे। 3८८।१ ) वृत्ति सहस्य सहुँ । सहने। सहुँ. Gal० (५) जउ पवसंते न सहुँ गय न मुअ विमओएं तस्सु ।
लज्जिजइ संदेसडा दितिहि सुहय-जणस्सु ॥ शार्थ जउ यतः। पवसंतें-प्रवसता। न-न । सहुँ-सह। गय-गता। न-न । मुअ-मृता । विओएं-वियोगेन । तस्स-तस्य। लज्जिज्जइ लज्जयते । संदेसडा-सन्देशान् । दितिहि -दतीभिः । सुहय-जणम्सु--.
सुभग-जनस्य । छाया यतः प्रवसता सह न गता, तस्य वियोगेन न मृता, (तेन) सुभग-जनस्य सन्देशान् ददतीभिः (अस्माभिः ) लज्ज्यते ।
ન તે પ્રવાસે ગયે તેની સાથે ગઈ તે તેના વિશે भरी : (साथी) प्रियन भाट सशा तi (मने ) al२४
माव छ. वृत्ति नहेर्नाहि । नहिना नाहि । l० (६) एत्तहे मेह पिअंति जलु एत्तहे वडवाणलु आवट्टइ ।
पेक्खु गहीरिम सायरहों एक-वि कणिअ नाहि ओहट्टइ ।। साथ एत्तहे-इतः । मेह-मेघाः। पिअंति-पिबन्ति । जलु-जलम् । एत्तहे -इतः । वडवाणलु-वडवानलः । आवट्टइ (हे.)-विनाशयति । पेक्खु-प्रेक्षस्व । गहीरिम-गभीरिमाणम् । सायरहों-सागरस्य । एक-वि-एका अपि । कणिअ-कणिका । नाहि -नहि । ओहट्टइ(३.)हीयते । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org