________________
-
અપભ્રંશ વ્યાકરણ
Sto ते मुग्गडा हराविआ जे परिविट्ठा ताहूँ ।
अवरोष्परु जोअंताहँ सामिउ गजिउ जाहँ ।। शहाथ ते-ते । मुग्गडा-मुद्गाः। हराविआ-हारिताः। जे-ये । परिविट्ठा
परिविष्टाः । ताहँ तेभ्यः । अवरोप्परु-परस्परम् । जोअताहँ
पश्यताम् । सामिउ-स्वामी । गंजिउ (हे.)-पराजितः । जाहँ-येषाम् । छाया ये मुद्गाः तेभ्यो परिविष्टाः, ते (तैः) हारिताः, येषाम् परस्परम्
पश्यताम् स्वामी पराजितः ।
જેઓ પરસ્પરને જોતાં ( જતા રહ્યા, ને છતાં સ્વામીને પરાજય થયો, તેમને જે મગ પીરસ્યા હતા તે અફળ (જ) ગયા. ४१० कादिस्थैदोतोरुच्चार-लाघवम् ।।
ક વગેરેમાં રહેલા અને કોનું ઉચ્ચાર-લાઘવ. वृत्ति अपभ्रंशे कादिषु व्यञ्जनेषु स्थितयोरे ओरिइत्येतयोरुच्चारणस्य
लाघवं प्रायो भवति ।
अ५७ शमां, 'पोरे ०यनामा २७॥ ए, ओ मेमनु ઉચ્ચારણ પ્રાયઃ લઘુ થાય છે. Sl. (१) सुघे चितिज्जइ माणु । मे। (34६/२). SEl० (२) तसु हउँ कलि जुगि दुलहहाँ । (जुमे 33८). ४११ पदान्ते उ-हुं-हि-इंकाराणाम् ॥ .
પદને અંતે લંકાર, હુંકાર, હિંકાર ને હૂંકારનુ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org