SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ - અપભ્રંશ વ્યાકરણ Sto ते मुग्गडा हराविआ जे परिविट्ठा ताहूँ । अवरोष्परु जोअंताहँ सामिउ गजिउ जाहँ ।। शहाथ ते-ते । मुग्गडा-मुद्गाः। हराविआ-हारिताः। जे-ये । परिविट्ठा परिविष्टाः । ताहँ तेभ्यः । अवरोप्परु-परस्परम् । जोअताहँ पश्यताम् । सामिउ-स्वामी । गंजिउ (हे.)-पराजितः । जाहँ-येषाम् । छाया ये मुद्गाः तेभ्यो परिविष्टाः, ते (तैः) हारिताः, येषाम् परस्परम् पश्यताम् स्वामी पराजितः । જેઓ પરસ્પરને જોતાં ( જતા રહ્યા, ને છતાં સ્વામીને પરાજય થયો, તેમને જે મગ પીરસ્યા હતા તે અફળ (જ) ગયા. ४१० कादिस्थैदोतोरुच्चार-लाघवम् ।। ક વગેરેમાં રહેલા અને કોનું ઉચ્ચાર-લાઘવ. वृत्ति अपभ्रंशे कादिषु व्यञ्जनेषु स्थितयोरे ओरिइत्येतयोरुच्चारणस्य लाघवं प्रायो भवति । अ५७ शमां, 'पोरे ०यनामा २७॥ ए, ओ मेमनु ઉચ્ચારણ પ્રાયઃ લઘુ થાય છે. Sl. (१) सुघे चितिज्जइ माणु । मे। (34६/२). SEl० (२) तसु हउँ कलि जुगि दुलहहाँ । (जुमे 33८). ४११ पदान्ते उ-हुं-हि-इंकाराणाम् ॥ . પદને અંતે લંકાર, હુંકાર, હિંકાર ને હૂંકારનુ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy