SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ७८ અપભ્રંશ વ્યાકરણ -शहाथ जामहि-यावत् । विसमी-विषमा । कज्ज-गइ-कार्य-गतिः जीवहँ-जीवानाम् । मज्झे-मध्ये। एइ-ऐति । तामहि-तावत्। अच्छउआस्ताम् । इयरु-इतरः । जणु-जनः । सुअणु-वि-सुजनः अपि । अंतरु-अन्तरम् । देइ-ददाति । छाया यावत् जीवानाम् मध्ये विषमा कार्य-गतिः ऐति, तावत् आस्ताम् इतरः जनः, सुजनः अपि अन्तरम् ददाति ।। જેવી પ્રાણુઓ વચ્ચે વિષમ દશા આવે છે (= આવી પડે છે) તેવો (જ), બીજું કઈ માણસ તે સમજયા–સજન પણ અંતર राणे छ (= रामतो थs 14 छ)! ४०७ वा यत्तदोऽतो वडः ॥ - विधे यद् , तद्न। अतुने। डित् सेवा एवड. वृत्ति अपभ्रंशे 'यद्' 'तद्' इत्येतयोरत्वन्तयोर्यावत्तावतोर्वकारादेरवयवस्य डित् ‘एवड' इत्यादेशो वा भवति । अपशभा, मते अतु य तेव। यद्, तद्ना (मेटो है) यावत, तावत्न। वारथी २३ थता शनी डित सेवा एवड माहेश વિકલપે થાય છે. Su0 (१) जेवडु अंतर रावण-रामहँ, तेवडु अंतरु पट्टण-गामहँ ॥ सार्थ जेवडु-यावत् । अंतरु-अन्तरम् । रावण-रामहँ-रावण-रामयोः । तेवडु तावत् । अंतरु-अन्तरम् । पट्टण-गामहँ-पट्टण-ग्रामयोः । छाया यावत् अन्तरम् रावण-रामयोः, तावत् अन्तरम् पट्टण-प्रामयोः । જેવડું રામ અને રાવણ વચ્ચે અંતર, એવડું (જ) નગર અને ગામ વચ્ચે અંતર. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy