SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सूत्र ४०६ ७७. शीर्थ जाम-यावत् । न-न । निवडइ-निपतति । कुंभ-यडि-कुम्भ तटे । सीह चवेड-चडक्क(हे.)---सिंह चपेटा-प्रहारः । तामतावत् । समत्तह-समस्तानाम् । मयगलहँ-गजानाम् , मदकलानाम् । पइ पइ-पदे पदे । वज्जइ-वाद्यते । ढक्क-ढक्का । छाया यावत् कुम्भ-तटे सिंह-चचेटा-प्रहारः न निपतति तावत् समस्ता-. नाम् गजानाम् पदे पदे ढक्का वाद्यते । જ્યાં સુધી કુભતટ પર સિંહની થપ્પડને ફટકે નથી પડતે, ત્યાંસુધી (જ) સમસ્ત હાથીઓને પગલે પગલે ઢોલ વાગે છે. उ० (२) तिलहँ तिलत्तणु ताउँ पर जाउँ न नेह गलति । नेहि पणटुइ ते जि तिल तिल फिट्टवि खल होति । शहाथ तिलहँ-तिलानाम् । तिलत्तणु-तिलत्वम् । ताउँ-तावत् । पर मात्रम् , एव । जाउँ-यावत् । न-न ' नेह-स्नेहाः । गलंतिगलन्ति । नेहि-स्नेहे । पणदुइ-प्रणष्टे । ते-ते । ज्जि-एव । तिल-तिलाः । तिल-तिलाः । फिट्टवि-नष्ट्वा । खल-खलाः । होंति-भवन्ति । छाया तिलानाम् तिलत्वम् तावत् एव, यावत् स्नेहा : न गलन्ति । स्नेहे प्रणष्टे ते एव तिलाः, तिलाः नष्टवा खलाः भवन्ति । છાયા તલનું તલપણું ત્યાં સુધી જ હોય છે, જ્યાં સુધી તેમના स्नेह (=प्रेम, तेस) गजी ता नथी. स्नेह नष्ट थdi तेनात. or da, dana 'ua' (=पोग, 3) मने छे. Gl० (३) जाहिँ विसमी कज्ज-गइ जीवहँ मज्झे एइ । तामहि अच्छउ इयरु जणु सुअणु-वि अंतरु देह ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy