SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ उपवनम् बिभेलकम् द्विजः पुरी पुरी पुरी श्रेष्ठी २४८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (तृतीयं परिशिष्टम् नाम परिचयः सर्ग-श्लोकाङ्कः नाम परिचय: सर्ग-श्लोकाङ्कः बहुशालम् भायलस्वामिसूर्यः देवः ११.५५५ बिभेलक: यक्षः ३.६१२ भायलस्वामी वणिक् ११.५४०, ५४२, ५४३, उपवनम् ३.६१२ ५४७, ५४९, ५५०, ५५१, बेभेल: सन्निवेशः ४.३७४, ३८५/८.५०३ ५५६,५५९, ६०५ ब्रह्मलोकः देवलोकः १.७१, ७२, ८४, ८५ भारतः देशः १२.९६ १३.१४७, १७९ ब्रह्मलोकेन्द्रः ९.५२ भारतम् ब्रह्मा ९.२७९, २८१, २८२, क्षेत्रम् १.५०/८.४७६,५१४ ३०६, ३०८/११.३८९ भारद्वाजः १.८२ ब्राह्मणकुण्डग्रामः सन्निवेशः २.१/८.१ भीमः प्रतिवासुदेवः १३.२०७ ग्रामः ब्राह्मणग्रामः ३.४१९ भूतानन्दः ४.३४५ भगवत्यङ्गम् अङ्गसूत्रम्-५ ११.१७४ ५.१६६ भृगुकच्छम् भण्डीरवणयक्षः भोगङ्करा दिक्कुमारी-देवी यक्षः २.५२ ३.३२५ भद्दिलपुरम् ४.४६७ ३.५६६ भोगपुरम् मगधः देशः ४.१/५.४९/६.२२५,२३०, ६.१२१, १४६, १४७, २५२, २६२, २८०/ ७.६५, १४८, १५३, १७० भद्रकृत् जिनः १३.२०० ११९, १८४, १८६, १८७, २१२, २२३, २४५/८.४३१/ ११.२७६/ १२.१०८,३२२ आचार्यः भद्रबाहुः १३.२१४/प्र.१ मगधेन्द्रः श्रेणिकः कामदेवभार्या ११.१२९, २९३ भद्रा ८.२६८, २७३, २७५ गोशाल: मङ्खपुत्रः ८.३७० गोभद्रभार्या भद्रा १०.७३, ७६, ८०, ८७, गोशालपिता मङ्खलिः ८९, ९१, ९२, ९३, ९६, ८.३६२, ३९६, ३९९, ४६२, ४६६, ४९२ १०४, १०५, १०६,१११, ११३, ११४, ११६, १२७, १२९, १३५, १५७, मङ्खलिः मङ्खजातिः ३.३७३ १५८, १६६, १६७, १७१, १८० गोशाल: मङ्खसूः ३.४१४ प्रतिमा(तपो)विशेष: भद्रा ४.१४९ मण्डिकः गणधरः अचलस्य माता १.१०९, ११५ ५.५३, १३१, १३६ मथुरा पुरी १.१०२/३.३०६/१३.८० नन्दनस्य माता १.२१७ मन:पर्ययः ज्ञानस्य नाम १३.२१० पद्मनाभस्य माता १३.१८६ मन:पर्ययम् ज्ञानस्य नाम २.१९९ महापद्मस्य माता ८.४७७ मनोरमम् उपवनम् भद्रा वागुरभार्या ४.२०, २६ सन्निवेशः १.८० भद्रा, सुभद्रा मङ्खलिभार्या ३.३७३, ३७४ मरीचिः राजपुत्रः १.२७, २८, ३१, ४३, ४७, भद्रिका ३.६२५ ५०,५२,५६,५९,६६,६८, भद्रिला धम्मिलस्य पत्नी ५.५१ ७०,७१,७५,८८/२.१२ भम्भासारः श्रेणिकः ६.११२ मरुमण्डलम् देशः ११.३११ भरतः १.२६, ४८,५२ मर्दनः सन्निवेश: भरतक्षेत्रम् १२.४१७ मलयः ८.४३१ भरतम् १.४९, १०८, १७१/ २.१, जिनः १३.१९९ १५, १७/ ४.३७४/ ६.१, मल्लिनाथः ४.२३, २८, ३२ ११/ ८.१९२/ १३.४५, महाकाल: राजपुत्रः १२.२४० १२४, १७१, १७८ महागिरिः आचार्यः १३.२१६/ प्र.२ भरतेश्वरः ९.१९४ महानसलब्धिः शक्तिविशेषः ९.२५० भलनः वणिक् ८.३७२, ३८२ महापद्मः चक्री १३.२०२ भस्मकः १३.२२७, २३३ महापद्मः राजा ९.२०३, २०४, २०५ भायल: ४.६०३ भद्रा भद्रा ९.२१ मन्दिरम् पुरी ४.११ चक्री क्षेत्रम् क्षेत्रम् देश: जिनः चक्री ग्रहः वणिक्
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy