SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ पुरी विशेषनामसूची) नाम परिचयः पुरिमतालम् पुरुषसिंहः राजा पुलाकलब्धिः सिद्धिः पुष्करः पुष्कलावती विजयक्षेत्रम् नैमित्तिक: मेघः देवः पुष्पः उपवनम् द्विजः गृहिणी देवविमानम् तापस: राजा ग्रामः यक्षः दवा पुष्पकरण्डकम् पुष्पमित्रः पुष्पा पुष्पोत्तरम् पूरणः पूर्णः पूर्णकलश: पूर्णभद्रः पूर्णभद्रम् पृथिवी पृथिवीपुरी पृथिवीप्रतिष्ठानम् पृष्ठचम्पा पेढाल: पेढालग्रामः पेढालारामः पोट्टिलः पोट्टिलः पोट्टिलाचार्यः पोतनपुरम् क्षेत्रम् त्रिपृष्टः वनम् वसुभूते: पत्नी पुरी ग्रामः पुरी श्रीत्रिषष्टिशलाकापुरुषचरितम् । २४७ सर्ग-श्लोकाङ्कः । नाम परिचयः सर्ग-श्लोकाङ्क: ४.१९ प्रभावती राज्ञी, चेटकपुत्री ६.१८७, १९०/ ११.३३०, १.९२,९४ ३३१, ३९२, ३९३, ३९७, १३.२१० ४०१, ४०३, ४०४, ४०५, ४०८, ४१५, ४१७, ४१८, ४२०,४२८,५७०, १३.१७४ ५७३, ६०७/१२.२६ ९.२०२ प्रभास: १.१९८ गणधरः प्रभासः ३.३४९, ३५५, ३५९, ५.५९, १५६, १५९, १७४ ३६०,३६१, ३६२ प्रश्नव्याकरणम् अङ्गसूत्रम्-१० ५.१६७ १.८९, ९४, ९५ प्रसन्नचन्द्रः राजा ९.२२, २८, ३०, ३४, ३६, १.७७ ३८, ३९, ४१, ४३, ४८ ८.३०४ प्रसरः वणिक् ८.३७२,३७७ प्रसेनजित् श्रावस्त्या राजा ११.५०१ १.२६९ प्रसेनजित् कुशाग्रपुरस्य राजा ६.१, ४५, ४६, १०५, ४.३७४ ११३, १३३, १३४ १३.५८ प्रहासा ११.३४०, ३५३, ३६०, ३.५६२ ३६४, ३६५, ३६६, ३७१ ४.६०७/६.८/८.४७८ प्रह्लादः प्रतिवासुदेवः १३.२०६ ८.७५ प्राग्भरतम् १३.१८१ ५.५० प्राजापत्यः १.१८० १३.५८ प्राणत: देवलोकः १.२६९ प्राणामम् तापसव्रतदीक्षा ४.३८० ३.४८७/९.१६६, १७१ प्राणावायम् पूर्वम्-१२ ५.१७१ १३.१९२ प्रियाः राज्ञी १.८६, ९१ ४.१६१ प्रियदर्शना वीरस्य पुत्री २.१५४,१५५/८.३२,३४, ४.१६१ ३७, ७२, ८८, ९०, ९१ १३.१९० प्रियमित्रः चक्री १.५१, ५४, १८६, १८७, १३.१९३ १८८,१९४, २०३, २११ १.२१४, २२० फल्गुनी गृहिणी ८.३३४ १.५१, ५३, १०८, १५७, फल्गुश्रीः साध्वी १३.१४६ १७३/९.२१, २२, ३० बन्धुमती आभीराणी ४.७७ ४.१६१ बन्धुमती सामायिकभार्या ७.२२४, २२६, २२८, २६४ ८.३०५, ३०७ बल: ३.५८३ बलः वासुदेवः १३.२०३ ११.१६८ बलदेवः कृष्णभ्राता ३.५३४/४.११,१२,३४४/ १.११७, १२५, १२६, १३.१९५ १३०, १३२, १३६, १३७, बलभद्रः ११.५२१ १५८, १६० बलि : प्रतिवासुदेवः १३.२०६ ५.१७० बली २.१८८, १९०/१३.२६७ ३.२८६, २८७, २८८ बहला गृहिणी ८.३००, ३०१ प्र. १२ बहुल: द्विजः ३.३५ ६.१९१ बहुलः ३.३९९, ४०५ १३.२२४ बहुली दासी ४.१५६, १५९ १३.२१२, प्र.१ बहुशालः ४.१३ जिनः ग्रामः उपवनम् गृही जिनः मुनिः चैत्यम् पुरी पोलासम् पौलाशपुरम् प्रगल्भा प्रचण्डा प्रजापतिः परिव्राजिका गणिका राजा चौरः प्रत्याख्यानम् प्रदेशी प्रद्युम्नसूरिः प्रद्योतः प्रधानम् पूर्वम्-९ राजा आचार्यः राजा अध्ययनम् आचार्यः द्विजः प्रभवः ग्रामः
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy