SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २३७ सर्ग- पशक: श्लोकाः पृष्ठाकः श्लोकाङ्क: पृष्ठाकः सूक्तयः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । सूक्तिः सूक्तिः प्रियजानिरकुहनो न कदाऽपि सचेतनः । ७.२५ ९० शुभध्यानं हि परमपुरुषार्थनिबन्धनम् ।। नदीपूर इवाऽसह्यः कोपो हि प्रथमं प्रभोः । ७.३१ ९१ वचसा भूभुजां सिद्धिर्मनसेव दिवौकसाम् । अधिकाः किङ्करेभ्योऽपि वाग्बद्धा देवयोनयः । ७.६२ कुक्षिजातमपत्यं हि व्यसनेष्वपि दुस्त्यजम् । उपक्रान्ते क्षीरपाणे शर्करापतनं (ह्यदः) । ७.६४ ९२ अनुरूपा ह्यसौ रोरबालानां मृदुजीविका । गुरौ विनयभाजां हि विद्या स्फुरति नान्यथा । ७.१२२ ९४ अपास्य कव्यं कव्यादा भक्ष्यैस्तृप्यन्ति नाऽपरैः । नीचादपि ह्युत्तमां विद्यां गृह्णीयात् प्रथितं ह्यदः । ७.१२४ प्राणभीमहती हि भीः । समानपुण्यपापानां प्रीतिः प्रायेण देहिनाम् । चौराणामपि केषाञ्चिच्चित्रमायतिचिन्तनम् । तेषां ह्येक: स्वभावः स्यान्मैत्री चैकस्वभावजा ॥ ७.२०५ ९७ दम्भस्य सुकृतस्याऽहो ! ब्रह्माऽप्यन्तं न गच्छति । मर्यादां पालयन्नब्धिरपि पृथ्वी न लुम्पति । ७.२२९ ९८ अन्धः किमारोहति पर्वतम् ? | अवश्यमेव भोक्तव्यं भोग्यं तीर्थकृतामपि । ७.२५८ ९८ शक्या नीतिर्न लक्षितुम् । भोजनेनापि किं तेन यद् भुक्तमपि वम्यते ? । ७.२५९ ९८ वञ्च्यन्ते वञ्चनादक्षैर्दक्षा अपि कदाचन । महर्षीणां हि कुत्रचित्, को वा दीपे सत्यग्निमीक्षते? । आस्थाऽन्यत्राऽपि न प्राय: सापायेषु तु का कथा ? ॥ ७.२७१ ९९ हतं सैन्यं ह्यनायकम् । भावि नान्यथा । ७.२९३ १०० विपन्नपतिकानां हि सतीनां शरणं व्रतम् । वसन्ति सन्तो यत्राऽहरपि तत्रोपकारिणः । ८.२५ १०३ आदिमा मद्यपानस्य निद्रा सहचरी खलु । शिष्याः कुर्वन्ति गुर्वाज्ञां राजाज्ञामिव सेवकाः । ८.४४ १०४ जीवन् हि नरो भद्राणि पश्यति । न ह्यजातस्य पुत्रस्य नाम केनापि दीयते । ८.५४ १०४ स पुमान् यो हि कालवित् । स्खलनं महतामपि । ८.५६ १०५ मनोऽधीनं हि चेष्टितम् । कुर्वन्ति विक्रमासाध्यं साध्यं बुद्ध्यैव धीधनाः । ८.१४८ १०८ यन्मनसि प्रायस्तद्धि वचस्यपि । किं किं करोति न पुमानाशापाशवशीकृतः ? । ८.१८० १०९ प्रजानां च पशूनां च गोपायत्ताः प्रवृत्तयः । जगद्बोधं विना नाऽन्यो ह्यर्थश्चंक्रमणे रखेः। ८.२८७ ११३ बलीयान् स्त्रीग्रहः खलु । लाभाल्लोभो हि वर्धते । ८.३८६ ११७ मृत्योर्हि विषमा गतिः। सन्तः शक्तौ परस्यापि मात्सर्यं न हि बिभ्रति । ८.४३३ ११८ कीदृगाम्नायो योग्यतां विना ? | कलाग्राह्या यदीश्वराः । ९.७२ १२६ मन्दभाग्यानां ह्यसुखे रोदनं सखा । पृथिव्यां पार्थिवादन्यो न कश्चित् कल्पपादपः । ९.७३ १२६ शोकः संक्रामति ह्याप्ते दर्पणे प्रतिबिम्बवत् । बलीयानपि खिन्नः सन्नखिन्नेनाऽभिभूयते । ९.८० १२६ पितुः श्रियो न रक्ष्यन्ते तनयैरपि निर्गुणैः । अचिन्तिततडित्पाते को वीक्षितुमपि क्षमः ? । ९.८२ १२७ विना हि भोजनं वत्स ! मुरजोऽपि न गुञ्जति । पर्यालोचपदं नान्यो गृहिणां गृहिणीं विना । ९.८५ स्त्रीसन्निधानं यूनां हि मन्मथद्रुमदोहदः । मदाय विभवः खलु । ९.८७ १२७ याचितलाभे हि याचना किं तनीयसी ? | करङ्कोऽब्धिमपि प्राप्य गृह्णात्यात्मोचितं पयः । ९.८९ १२७ धीहि कर्मानुसारिणी। पुंसां राजप्रसादो हि वितनोति महार्घताम् । ९.९० १२७ न कार्य कारणं विना। यस्य प्रसन्नो नृपतिस्तस्य कः स्यान्न सेवकः ?। ९.९१ १२७ न मुधा देवदर्शनम् । धिग् धिग् लोभो द्विजन्मनाम् । ९.९२ १२७ नामस्थेमैव पुरुषाणां हि पौरुषम् । न्यङ्गितप्रतिमायां हि स्थाप्यते प्रतिमान्तरम् । ९.९७ १२७ दम्भोऽपि सुप्रयुक्तो न निष्फलः । पुंसां वपुर्विशेषोत्थः शृङ्गारो जन्मभूमिषु । ९.११४ १२८ स्मरति व्यसने प्राप्ते को वा नैवेष्टदेवताम् ? । सर्वसाधारणी गङ्गा न हि कस्यापि पैतृकी । ९.१२९ १२८ विनाऽप्यन्नेन जीव्येत जीवनीयं विना न तु । भावना हि फलत्येव विनाऽनुष्ठानमप्यहो ! । ९.१३१ १२८ का प्रतिज्ञा बलीयसि ?। अनभ्रवृष्टिवल्लाभो महतां स्यादचिन्तितः । ९.१५७ १२९ निवसन्ति हि राजानो यत्र तत्रापि पत्तनम् । दुर्जयानीन्द्रियाणीह चञ्चलं च सदा मनः । गोपालस्य हि क: कोपो धनं गृह्णाति चेद्धनी ? । विकारधाम तारुण्यं प्रमादः सहजो नृणाम् ॥ ९.२११ १३१ परप्रेयस्य का मतिः?। प्रव्रज्या दुष्करा खलु । ९.२१२ १३१ व्याधयो हि विजृम्भन्ते छलमासाद्य भूतवत् । तत् पीनत्वं कृशत्वं वा न प्रमाणं तपस्विनाम् । अभिमानवतां श्रेयान् विदेशो हि पराभवे । ९.२३८ १३२ १०.११ १३६ १०.५८ १३८ १०.५९ १३८ ११.५ १४३ ११.४६ १४४ ११.५० १४४ ११.५२ १४४ ११.७९ १४५ ११.८१ १४५ ११.८२ १४५ ११.१२७ १४७ ११.१३१ १४७ ११.१५२ १४८ ११.१६३ १४८ ११.२०९ १५० ११.२१० १५० ११.२१४ १५० ११.२३४ १५१ ११.३०६ १५३ ११.४११ १५७ ११.४१७ १५८ ११.४६८ १५९ ११.४७० १५९ ११.४७११५९ ११.४७४ १६० ११.४८१ १६० ११.४९० १६० ११.५०४ १६१ ११.५०८१६१ ११.५२६ १६२ ११.५४८१६२ ११.५५१ १६२ ११.५५५ १६३ ११.५७० १६३ ११.५७२ १६३ ११.५७६ १६३ ११.५८८१६४ १२.९ १६६ १२.१३ १६६ १२.१५ १६६ १२.३० १६७ १२७
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy