SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ॥ द्वितीयं परिशिष्टम् ॥ सूक्तयः सर्ग श्लोकाङ्कः पृष्ठाङ्क सूक्तिः सर्ग श्लोकाङ्कः पृष्ठाङ्कः १.७४ ४७ ४७ ४८ ४.११७ ४.१३६ ४.१५९ ४.१९२ ४.१९५ ४.३९३ ४.३९४ ४.३९६ ४.४०० १४ ५७ ६६ १.११७ १.१३३ २.११ २.६९ २.९१ २.१७६ ३.२०६ ३.२१४ ३.२१५ ३.२१६ ३.२२८ ३.२४६ ३.२४७ ३.२५८ ३.२७० ३.२९८ ३.३२६ ३.३५१ ३.४१२ २७ २७ सूक्तिः सुखसाध्ये ह्यनुष्ठाने प्रायो लोकः प्रवर्तते । भवो ह्यनन्तीभवति स्वकर्मपरिणामतः । बलीयः कर्म नाम हि। अज्ञानजाद् दुर्विनयान्न कुप्यन्ति महाशयाः । प्राच्यं कर्माऽन्यथा कर्तुं यद्वाऽर्हन्तोऽपि नेशते । गुरूणां किल संसर्गाद् गौरवं स्याल्लघोरपि । अर्हज्जन्म हि मोक्षाय भवभाजां भवादपि । राज्ञां हि वचसाऽर्थः स्यान्मनसा धुसदामिव । रम्या स्यादर्धकथिता कथा । धिक् प्रतिष्ठाच्युतं नरम् । पूज्यः सर्वत्र पूज्यते । स्वदर्यामेव शौर्यं हि गोमायोर्न पुनर्बहिः । सुवर्णेनापि किं तेन कर्णच्छेदो भवेद्यतः? । ही विपाकः कुकर्मणाम् । क्रोधस्तीव्रानुबन्धो हि सह याति भवान्तरे । महानपि मरुन्मेरं किं कम्पयितुमीश्वरः ? | परेषामुपकाराय महतां हि प्रवृत्तयः । वैरं हि ऋणवत् पुंसां जन्मान्तरशतानुगम् । स्नेहे ह्यद्वैतमानिता। सेव्यस्य सेवावसरः पुण्येनैव हि लभ्यते । महान्तः क्व न वत्सला: ? । शुभध्यानं हि कामधुक् । वाचंयमा हि बधिरा इव । महान्तो हि न कुप्यन्ति क्षम्यन्ते त्वात्मशङ्कितैः ।। जन्मसारं हि भोजनम् । प्राणात्ययेऽपि जन्तूनां प्रकृतिः खलु दुस्त्यजा । भृत्यानामपराधे हि भर्तुर्दण्ड इति स्थितिः । आकण्ठमात्ताहारो यदाचामेऽप्यलसायते । यदग्निः शुष्कसम्पर्कादहत्यामपि क्षणात् । स्वौज:फलं हि गृह्णन्ति संसारसुखगृध्नवः । सर्वस्यापि हि लोकस्य न प्राणेभ्योऽपरं प्रियम् । अन्यपुत्रोऽप्यपुत्राणां भवत्यत्यन्तवल्लभः । अज्ञा हि पशुवज्जनाः । यन्त्रेऽपि बहुशः क्षिप्तं श्वपुच्छं न ऋजूभवेत् । २८ २८ २९ अत्यन्तघृष्टाद्दहनश्चन्दनादपि जायते । पुंसां समानशीलानां सद्यो भवति सौहृदम् । भवादपि हि मुच्यन्ते भव्याः स्वामिप्रसादतः । कुलाचलश्चलति किं गजैः परिणतैरपि ? । नाऽकृत्यान्तो दुरात्मनाम् । गजशारीनिविष्ट: किं काकोलो रथिकीभवेत् ? । उदिते ह्यर्के न तेजांसि तमांसि च । पुण्याधीनो हि विभवः। प्रत्याकारे यदेकस्मिन् युगपन्न ह्यसिद्वयम् । बलीयसाऽवरुद्धानां त्राणं नान्यत् पलायनात् । विपद्यपि हि नाऽर्हन्तः परोपद्रवकारिणः । देशाचारो हि न ह्रिये । पञ्चाननस्य न ह्यग्रे भवत्यन्यः पराक्रमी । यदि वा यादृशो यक्षो जायते तादृशो बलिः । माया जैत्री त्वमायिषु । तपोवृद्धौ हृष्यन्ति हि महर्षयः । प्रायः पापनिवासानां पापमेवाऽतिथीयते । नान्यथा भवितव्यता। बुद्धिसाध्येषु कार्येषु कुर्युरूर्जस्विनोऽपि किम् ? । किं हि दुःसाधं सुधियां धियः ? | अग्निहि न स्वः कस्यापि विप्रवत् । पुण्यपुंसां विदेशेऽपि सहचर्यो ननु श्रियः । असावलसमध्येन ननु गङ्गा समागता । सहस्राक्षा हि राजानो भवन्ति चरलोचनैः । समये मुखरागो हि नृणामाख्याति पौरुषम् । धीमद्भिः सुप्रयुक्तस्य किमुपायस्य दुष्करम् ? | बन्धुरज्ञायमानोऽपि दृष्टो मोदयते मनः । मायिभिः को न वञ्च्यते? । कौतुकिनः सेनाङ्गेषु हि भूभुजः । किमसाध्यं मनुष्याणामभेद्यमिव पाथसाम् ? । सर्वत्र विभवाः पूज्याः । नाऽकाले फलति क्रिया। निद्रा हि परिरम्भविघट्टिनी। दासीव वश्या प्रायेण निद्रा ह्यक्षुद्रचेतसाम् । ३० ३१ ३२ ३.४६९ ४.५१७ ४.६४५ ५.५४ ५.६८ ५.७० ५.९६ ६.३२ ६.३४ ६.८० ६.१०१ ६.१०३ ६.१०७ ६.१२४ ६.१२७ ६.१३३ ६.१६१ ६.१६६ ६.१६८ ६.३२८ ६.३४६ ६.३४७ ६.३९० ६.४११ ७.१८ ७.२२ ३८ ३९ ३.४७९ ३.४८६ ३.५०६ ३.५३६ ३.५३८ ३.५७१ ३.५८९ ४.६४ ४.८२ ४.८४ ४.९१ ४.११६ ४५ ४७
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy