SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ પર્વ ૧૦ના સંપાદનમાં ઉપયુક્ત પ્રતિઓ વિષે | ત્રિષષ્ટિ પર્વ ૧૦ના સંપાદનમાં ખંભાતના શ્રીશાન્તિનાથ તાડપત્રીય ભંડારની ચાર પ્રતિઓ ઉપયોગમાં લીધી छ. तेना भis मा प्रमाणे : नं. १८९, १९७, १९८. मात्र उपत्र प्रतिमो छ. योथी गजनी प्रति. બહુ વર્ષો અગાઉ ખંભાત ચોમાસું રહેવાનું થયેલું, ત્યારે તે ભંડારની પુનઃવ્યવસ્થા કરવાનો યોગ મળેલો. તે मते ते प्रतो ५२थी ५४-५४ान्तरी नोंधी राणेला. ते मतेनी २ ते ४४१८९ ते खं.१, १९७ ते खं.२, १९८ ते खं.३ भने गगनी प्रति ते खं.४ खं.१ प्रति पुस २६६ पानांनी छे. तेना मंतिम पृष्ठोमi ail प्रशस्ति छे ते मी मावाम मावी छ. खं.२ प्रतिन पत्र ३२७ छे. तेम ५९ मंते प्रशस्तिछेते सत्र मापीछे.खं.३ न पत्र २९५ छ, मां मंते ओ प्रशस्ति વગેરે નથી. આ ચાર પ્રતિઓમાં જ્યાં જેનો પાઠ વધુ ઉપયુક્ત તથા સંગત લાગ્યો, તે ઉપર વાચનામાં લીધો છે, અને શેષ પ્રતોના પાઠને પાઠાંતરલેખે ટિપ્પણીમાં મૂકેલ છે. કઠિન શબ્દોના અર્થ જરૂરી લાગ્યું ત્યાં ટિપ્પણીરૂપે આપવામાં આવ્યા છે. खं.ता. १ नी प्रशस्ति : संवत् १३२४ वर्षे मार्ग० वदि १३ रवावद्येह श्रीमदुज्जयन्यां श्रीमहावीरचरितपुस्तकं सा० देवसिंहेन मातुः श्रेयोर्थं लिखापितम् ॥ मदनघनसमीरः शर्मणे सोऽस्तु वीरः तदनु विदितधामा गौतमस्वामिनामा । अपहरतु परेषामापदं वैरिशाखा सफलितजनिताशाभिश्च विश्वप्रकाशा ॥ १ ॥ तस्यां शंबरभास्वरः कुलगृहं लक्ष्म्या समालिङ्गितश्चञ्चच्चन्द्रसमोदयेन मुदितः ..............मुक्तालयः । नित्यं श्रीपतिकेलिमन्दिरमसौ मुक्तो न मर्यादया सम्पद्दत्तघनोन्नतिर्विजयते षंडेरगच्छाम्बुधिः ॥ २ ॥ पूर्वं चाऽचलगच्छमण्डनमणिः षंडेरगच्छद्रुमोत्पत्तेर्डामनिकामकश्मलभुवा शाली नवाम्भोधरः । जज्ञे शान्तिमुनीश्वरः किल शराश्वाक्ष्यब्दवृन्दे (१२७५) गते यछद्व्याख्यागलगजितैरजनि भूविश्वम्भरा वैभवात् ॥ ३ ॥
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy