________________
तृतीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
तेऽवोचन्निषधोऽभुक्त त्र्यंशोनं भरतार्धकम् । त्वया तु सकलं भुक्तं युक्तं पुत्रोऽधिकः पितुः ॥४०५।। किन्त्वितो योजनशतद्वयं तक्षशिला पुरी । कदम्बो नृपतिस्तत्र त्वदाज्ञां न प्रतीच्छति ॥४०६।। भरतार्धजयोद्भूतयशःशशिनि तावके । दुविनीतः स एवैक: कलङ्कश्रियमश्नुते ॥४०७॥ उपेक्षित: प्रमोदेन व्याधिलेश इव त्वया । प्रकाममाप्तोपचयः कृच्छ्रसाध्यत्वंमागतः ॥४०८।। कृतं च रोषपरुषं महाबाहो ! मनस्त्वया । सोऽद्रिभ्रष्टो घट इव विशीर्णश्च न संशयः ॥४०९॥ तदादौ दूतमादिश्य स दुर्मत्तः प्रबोध्यताम् । प्रणिपाते च दण्डे च स्वेच्छा तस्य ततः परम् ।।४१०॥ इत्युक्ते नैषधि तमवष्टम्भमहागिरिम् । अनुशिष्याऽऽदिशत् सैन्यपरिस्पन्देन भूयसा ॥४११॥ पादूतोऽपि गत्वा त्वरितं गरुत्मानिव दुर्द्धरः । कदम्बराजं व्याजहे स्वस्वामिनमहेपयन् ॥४१२।। मत्स्वामिनमहो ! वैरिवनदावानलं नलम् । सेवस्व भृशमेधस्व माऽऽत्मतेजोवधं कृथाः ॥४१३॥ अहं त्वत्कुलदेवीभिरधिष्ठित इवोच्चकैः । हितं ते वच्मि सेवस्व नलं विमृश मा मुहः ॥४१४।। दशनाग्रैर्दशन्नोष्ठं राहुरिन्दुकलामिव । कदम्बोऽम्बामुख इव स्वमजानन्नदोऽवदत् ॥४१५॥ बालिशः किं किमुन्मत्तो वातसुप्तोऽथ किं नलः ? । वैरिस्तावराहं मामपि जानाति यो न हि ॥४१६॥ कलामात्या अपि न किं सन्ति राजकले तव? । न्यषेधि नैषधिन मुग्धधीमधिक्षिपन ॥४१७॥ तद्गच्छ दूत ! राज्यस्य निविण्णो यदि ते प्रभुः । तदस्तु सज्जोऽहमपि तस्यैषोऽस्मि रणातिथिः ॥४१८|| दूतोऽपि हि कदम्बोक्तं तदहङ्कारदारुणम् । आगत्य कथयामास नलस्य बलशालिनः ॥४१९।। ततस्तक्षशिलाधीशं महाहङ्कारपर्वतम् । सर्वसन्त्रहनेनाऽभिषेणयामास नैषधिः ॥४२०॥ नलस्तक्षशिला सर्वां वेष्टयामास सेनया । कुर्वन् द्वितीयप्राकारामिवाऽऽस्फोलितदन्तिभिः ॥४२१॥ कदम्बोऽपि हि सन्नह्य ससैन्यो निर्ययौ बहिः । न सिंहः सहतेऽन्यं हि गुहाद्वारोपसर्पिणम् ॥४२२।। मिथो युयुधिरे योधाः क्रोधारुणविलोचनाः । शराशरिकृतव्योममण्डपाश्चण्डतेजसः ॥४२३॥ नलः कदम्बमूचे च मारितैः किमिभादिभिः ? । आवां युध्यावहे हन्त द्वन्द्वयुद्धेन वैरिणौ ॥४२४॥ ततो नलः कदम्बश्च जङ्गमाविव पर्वतौ । युयुधाते द्वन्द्वयुद्धैर्दोर्युद्धादिभिरुत्तमैः ॥४२५॥ नलात् कदम्बो दर्पान्धो यद्यधुद्धमयाचत । पराबभूवे जयिना तत्र तत्र नलेन सः ॥४२६।। क्षेत्रव्रतं मयाऽतोलि नलेन तु महौजसा । मृत्युकोटि प्रापितोऽस्मि तन्मा मृर्षि पतङ्गवत् ॥४२७।। तस्मात् पलायनं कृत्वा व्रतमासादयाम्यहम् । पलायनमपि श्रेयो यस्योदर्कोऽतिनिर्मलः ॥४२८।। इति चेतसि सञ्चिन्त्य कदम्बः प्रपलाय्य च । विरक्तो व्रतमादत्त तस्थौ प्रतिमया च सः ॥४२९।। नलः कदम्बं दृष्ट्वाऽऽत्तव्रतमूचे जितोऽस्म्यहम् । क्षमा क्षमान्तरासक्तो मा त्याक्षीजितकास्यसि ॥४३०॥ महाव्रतधरो धीरः स कदम्बमहामुनिः । नलस्य नोत्तरमदान्निरीहस्य हि किं नृपः ? ॥४३१।। नलः कदम्बं व्यावर्ण्य तत्सत्त्वेन शिरो धुनन् । तत्सूनुमेव तद्राज्ये जयशक्तिं न्यवीविशत् ॥४३२॥ पाततश्च नलराजस्य जिष्णोविष्णोरिवाऽखिलैः । भरतार्धपतित्वाभिषेकोऽकारि नरेश्वरैः ॥४३३॥ अथ कोशलनाथस्य कोशलामधिजग्मुषः । राजानो भक्तिकुशलाः सर्वे कौशैलिकान्यदुः ॥४३४॥
अपि खेचरनारीभिर्गीयमानबलो नलः । रममाणः समं भैम्या भूमिमन्वशिषच्चिरम् ॥४३५॥ पाकूबरः स्वकुलाङ्गारो राज्यलुब्धो नलस्य तु । छलं गवेषयामास सत्पात्रस्येव शाकिनी ॥४३६।। १. ०धोऽभुङ्क्त र० मु० । २. पुत्रोऽधिकः पितुः परः खं० २ । ३. प्रसादेन खं० २ । ४. ०पचयात् ला० । ५. कष्टसाध्य० खं० २ । ६. ०त्वमाप सः ता. सं. । ७. दृढतायां गिरिसमम् । ०महागिरम् ला० । ८. सैन्यपरिवारेण । ९. 'लज्जामकुर्वन्' लाटि.। १०. मूल् बालो वा । ११. वाऽथ सुप्तो० ता० । वाते, वातेन वा सुप्तः । १२. मुस्ता 'मोथ' नामा वनस्पतिविशेषः, तत्र वराहः । १३. ०दारणम् खं० १, ला० । १४. ०सन्नाहने० र० मु० । १५. ०स्फलित० ला० । १६. च खं० १-२, ला० । १७. पराभूतो विजयिना मु० । १८. क्षत्रवृत्तं मु० । १९. ०कोटी मु० र० । २०. मृषं ला० । २१. ०दर्को हि नि० ला० । उदर्क: आगामिकाल: परिणामः । २२. क्षमान्तरे-परलोके आसक्तः । २३. ०काश्यसि खं० २ । ०कास्यपि ला० । विजेताऽसि । २४. नल: सू० । २५. उपहारान्। २६. छलमन्वेषया० खं० १, सू०ला० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org