SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परिशिष्टम) श्रीत्रिषष्टिशलाकापुरुषचरितम्। (२५३ मायिन्यः खलु योषितः ॥५४६॥ गतयो भिन्नमार्गा हि कर्माधीनाः शरीरिणाम् ।।५६७।। पशुवत् पशुपाला हि नविमृश्यविधायिनः ॥५८२।। नाऽऽज्ञा लध्या विधेः खलु ॥५८३।। यः स्वामीयति दातारं दत्तं तस्मै वरं शुने । न जातु दातुमुचितं कृतघ्नानां द्विजन्मनाम् ।।५८६।। अशुभं वा शुभं वाऽपि सर्वं हि महतां महत् ।।५९६।। दक्षैः किं नोपलक्ष्यते ? |८०॥ फलप्राप्त्यनुसारेण प्रायेण हि मनोरथः ॥१०॥ याचका एव दत्तं गृह्णन्ति वस्त्विह । आच्छिद्यग्राहिणो वीरास्तेषां सर्वं स्वमेव हि ॥९७॥ कीदृक् सरिद्विना तोयं ? कीदृगिन्, विना निशा ? । कीदृक् प्रावृड् विना मेघं? कीदृग्धर्मो दयां विना? ॥२२०॥ कायक्लेशसहस्यापि पशोरिव शरीरिणः । निर्दयस्य कथं धर्मो धर्मतत्त्वापरिस्पृशः ॥२२१॥ ज्ञानं मिथ्यादृशां कुतः? ॥२२९॥ अस्मिन् भवमहारण्ये जरा-रुग्-मृत्युगोचरे । धर्म विनाऽन्यो न त्राता तस्मात् सेव्यः स एव हि ॥३२१।। नाऽर्हगीर्जातु निष्फला ॥३५५।। प्रज्ञावत्सूपदेशो हि स्याज्जले तैलबिन्दुवत् ॥३५९।। ॥ द्वितीयः सर्गः ॥ विपन्ने पितरि प्रायो ज्यायान् पुत्रो धुरन्धरः ॥१८।। दृष्टनष्टं शरीरादि तत्राऽऽस्था का विवेकिनः ? ॥६२॥ भवेऽस्मिन्नाटकोपमे। प्राणी नट इवाऽऽप्नोति रूपान्यत्वं क्षणे क्षणे ॥९१।। पात्रे दानमिवाऽर्थस्य मर्त्यत्वस्य फलं व्रतम् ॥१०१।। पूर्वजन्माभिसम्बद्धः स्नेहो हि बलवत्तरः ॥११४॥ गुर्वाज्ञा हि बलीयसी ॥१६८॥ जैनर्षयो महात्मानो भाषन्ते न मृषा क्वचित् ॥२५३।। स्वर्गे मत्र्ये तिर्यग्योनौ नरकेऽपि च गच्छति । जन्तुः शिवाध्वनो भ्रान्तोऽध्वनीनोऽध्वान्तरेष्विव ।।२९७।। अनिर्वेदः श्रियो मूलं सामान्येऽपि प्रयोजने ॥२९८॥ ॥ चतुर्थः सर्गः ॥ पुंस: पायसदग्धस्य न त्यक्तुं दधि युज्यते । कि स्वल्पाम्भःसम्भविनो दुग्धे स्युः पूतराः क्वचित् ? ॥११॥ अपात्रे रमते नारी नीचं गच्छति कूलिनी । गिरौ वर्षति पर्जन्यो लक्ष्मीः श्रयति निर्गुणम् ॥१३॥ अनुरक्तां रविः सन्ध्यां न हि त्यजति जातुचित् ॥१५॥ फलदो ह्युद्यमो नृणाम् ॥२१॥ देवोऽपि शङ्कते तेभ्यो विघ्नान् कृत्वाऽऽपि खिद्यते । विघ्नैरस्खलितोत्साहा: प्रारब्धं न त्यजन्ति ये ॥२२॥ दुःखितो दुःखितानां हि पीडां जानाति मानसीम् ।।१२७।। ॥ तृतीयः सर्गः ॥ विज्ञीप्सवो हि विज्ञाप्याः सर्वेऽपि न्यायिभिर्नृपः ॥५५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy