________________
अहम् ॥ नमो नमः श्रीगुरुनेमिसूरये ॥
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं ॥ श्रीत्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ॥
॥ अष्टमं पर्व ॥ ॥ श्रीअरिष्टनेमि-कृष्णवासुदेव-बलभद्र-जरासन्धप्रतिवासुदेवचरितप्रतिबद्धम् ॥
॥प्रथमः सर्गः ॥
अहँ ॥ ॐ नमो विश्वनाथाय जन्मतो ब्रह्मचारिणे । कर्मवल्लीवनच्छेदनेमयेऽरिष्टनेमये ॥१॥ श्रीनेमेरर्हतः कृष्णविष्णो रामस्य सीरिणः । जरासन्धप्रतिहरेश्वरित कीर्तयिष्यते ॥२॥ जम्बूद्वीपे द्वीपेऽत्रैव क्षेत्रेऽत्रैवास्ति भारते । अचलायाः शिरोरत्नं नाम्नाऽचलपुरं पुरम् ।।३।। तत्राभूद् विक्रमधनाभिधानो वसुधाधवः । यथार्थनामा समरे विक्रमाक्रान्तशात्रवः ॥४॥ कृतान्त इव दुष्प्रेक्षोऽसुहृदां सुहृदां पुनः । स नेत्रानन्दजननो निशाकर इवाऽभवत् ॥५॥ कल्पद्रुमः प्रणयिनां वज्रदण्डश्च वैरिणाम् । चकासामास तस्योच्चैर्दोर्दण्डश्चण्डतेजसः ॥६॥ तं दिग्भ्यः सम्पदोऽभ्येयुः "स्रवन्त्य इव सागरम् । प्रादुरासन् कीर्तयश्च ततोऽद्रेरिव निर्झराः ॥७॥ सधर्मचारिणी तस्य धरणीव सदा स्थिरा । धारिणी नाम विशदशीलालङ्कारधारिणी ।।८।। सर्वाङ्गरूपसुभगा पुण्यलावण्यशालिनी । सा तस्य भूपतेर्मूर्तिमतीव श्रीरराजत ।।९।। (युग्मम् ॥)
पदम् । भर्तुर्हदि पदं चक्रे सा प्रसून इवाऽलिंनी ॥१०॥ पासाऽन्यदा यामिनीशेषे चूतं 'मत्तालि-कोकिलम् । उत्पन्नमञ्जरीपुञ्ज फैलितं स्वप्न ऐक्षत ॥११॥
तेनं पाणिस्थितेनोचे कोऽप्येवं रूपवान् पुमान् । तवाऽङ्गणे रोप्यतेऽसावध चूतोऽयमुच्चकैः ॥१२॥ कियत्यपि गते कालेऽन्यत्राऽन्यत्र निधास्यते । उत्कृष्टोत्कृष्टफलभाग नववारावधि ह्यसौ ॥१३॥ सा भर्तुराख्यत् तं स्वप्नं सोऽपि तज्ज्ञैर्व्यचारयत् । सूनुः प्रकृष्टस्ते भावीत्याचख्युस्तेऽपि चोन्मुदः ॥१४|| अन्यत्राऽन्यत्र चूतस्य नवकृत्वस्तु रोपणम् । न जानीमः केवलं तत् जानाति यदि केवली ॥१५॥ श्रुत्वा तद्वचनं देवी मुदिता तत्प्रभृत्यपि । बभार गर्भ सा रत्नगर्भेव निधिमुत्तमम् ॥१६॥ काले च सुषुवे पुत्रं पवित्राकारधारिणम् । धारिण्यर्कमिव प्राची" जगतो हर्षकारणम् ॥१७॥ सूनोर्जन्मोत्सवो" राज्ञा महादानपुरःसरम् । अकारि दिवसे पुण्ये धन इत्यभिधाऽपि च ॥१८॥ माता-पित्रोः प्रमोदेन सह प्रववृधे धनः । अङ्कादहूं नीयमानो धात्रीभिरिव पार्थिवैः ॥१९॥
कलाकलापमखिलं कलयामास सक्रमात् । अनङ्गलीलोपवनं यौवनं प्रत्यपादि च ॥२०॥ १. कर्माणि एव वल्ल्यः, तासां वनं, तस्य च्छेदः, तस्मिन् नेमिः चक्रधारा, तस्यै । २. कृष्णवासुदेवस्य । ३. बलभद्रस्य। ४. हलधारिणः । ५. जरासिन्धु- खं० २, पा०, मु० । ६. प्रतिवासुदेवस्य । ७.०श्चरित्रं खं० १-२। ८. क्षेत्रे भरतनामनि पु० । क्षेत्रे चैवा० ला १, की०ला०छा० । ९. पृथ्व्याः । १०. भूपतिः । ११. विक्रमेणाका तं शात्रवं-शत्रुसमूहः येन सः । १२. दुष्प्रेक्ष्यो० खं० १-२, ला० विना । १३. वैरिणाम् । १४. नद्यः । १५. पत्नी । १६. तस्य धारिणी धर्मकारिणी । शीलालङ्कारविशदा धरित्रीव सदा स्थिरा सं० । १७. धरित्रीव ता० । १८. धारणी खं० १, सू० । १९. ०मतीयं० ला० १ । २०. प्रसून इव सालिनी पु० । पुष्पे भ्रमरीव। २१. मत्ता अलयो-भ्रमराः कोकिलाश्च यस्मिन् । २२. ०पुञ्जफलितं सू० । २३. स्वप्नमैक्षत ता० सं० खं० १-२ विना। २४. आम्रण। २५. ततोऽन्यत्र सू० । २६. ०स्यति ला० । आरोपयिष्यते । २७. ०वधिसौ खं० २, सू० विना। २८. हर्षिताः । २९. ०ति केवली यदि खं० १ । तत्फलं जानाति केवली खं० २, ला०, सू०, मु० । ३०. पृथ्वीव । ३१. सिंहीव खं० २ । ३२. ०धारिणी खं० ११ ३३. धारण्य० सू० । ३४. पूर्वदिक् । ३५. ०र्जन्मोत्सवं ला० । ३६. अनङ्गस्यकामदेवस्य लीला-क्रीडा, तस्या उपवनम् । ३७. "अङ्गीकृतवान्" इति ला० टि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org