________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
नरदेवो बलस्यैते सुता दश रणस्यगाः । अजा इव कर्तुमुखे जरासन्धेन जघ्निरे ॥ ३९८ ॥ कृष्णसेना पलायिष्ट कुमारवधदर्शनात् । निघ्नन् गोत्रमिव व्याघ्रोऽन्वयासीत् तां च मागधः ॥ ३९९॥ शिशुपालोऽपि सेनानीर्हसन् कृष्णमवोचत । न ह्येतद्गोकुलं कृष्ण ! क्षत्रियाणां रणो ह्ययम् ||४००|| कृष्णोऽप्यूचे गच्छ राजन् ! गम्यं पश्चादपि त्वया । समरे रौक्मिणेऽप्यस्था माद्रीमातः ! कियच्चिरम् ? ॥४०१|| मर्माविधा शरेणेव विद्धो हरिगिरा तया । चेदिराड् धनुरास्फाल्य नाराचानमुचच्छितान् ॥ ४०२ ॥ हरिस्तस्याऽच्छिदद्वाणैः कार्मुकं कवचं रथम् । असिमाकृष्य सोऽधावदुद्धूम इव पावकः ॥४०३|| खड्गं च मुकुटं चाऽथ मूर्धानं च हरिः क्रमात् । चिच्छेद चेदिराजस्य विब्रुवाणस्य दुर्मतेः ॥ ४०४|| शिशुपालवधकुद्धः कृतान्त इव भीषणः । जरासन्धः समं पुत्रै राजभिश्चाऽभ्यधावत ॥ ४०५ || ऊचे चैवं यदूनुच्चैर्मा म्रियध्वं मुधैव रे ! । तावर्पयत गोपालौ क्षतं नाऽद्याऽपि किञ्चन ||४०६ || यदवस्तगिरा क्रुद्ध्वा दण्डाघृष्टा इवोरगाः । पूत्कुर्वन्तोऽभ्यधावन्त विविधायुधवर्षिणः ॥ ४०७ || एकोऽप्यनेकीभूयेव जरासन्धः समन्ततः । यदुसैन्यान् शरैर्घोरैर्विव्याध व्याधवन्मृगान् ॥४०८॥ न पत्तयो न रथिनो न वा सादि-निषादि च । अशकन् पुरतः स्थातुं जरासन्धस्य योधिनः ||४०९॥ वातोद्भूतं तूलमिव यदुसैन्यमशेषतः । जरासन्धशरैर्दूनं विदुद्राव दिशो दिशि ॥४१०॥ जरासन्धः कासरवद् यदुसैन्यमहासरः । जगाहे परितस्तत्र भेकत्वं यदवो ययुः ॥४११॥ जरासन्धसुता अष्टाविंशतिर्दृग्विषा इव । विक्षिपन्तः शस्त्रविषं रामं समुपदुद्रुवुः ||४१२ ॥ एकोनसप्ततिश्चाऽन्ये जरासन्धस्य सूनवः । जनार्दनं जिघांसन्तो रुरुधुर्दानवा इव ॥४१३॥ तैः समं ववृते घोरः समरो राम-कृष्णयोः । मिथोऽस्त्रच्छेदसम्भूतस्फुलिङ्गकणवर्षणः ||४१४॥ रामोऽष्टाविंशतिमपि तान् जरासन्धनन्दनान् । सीरेणाऽऽकृष्य मुशलेनाऽपिषत् तन्दुलानिव ॥४१५॥ अद्याऽप्युपेक्षितो हन्ति गोपोऽयमिति विब्रुवन् । जरासन्धो न्यहन् रामं गदया वज्रकल्पया ॥४१६ ॥ वाम रुधिरं रामो गदाघातेन तेन तु । यदुसैन्ये समग्रे च जज्ञे हाहारवो महान् ॥४१७|| प्रजिहीर्षु पुना रामे जरासन्धमयोधयत् । अन्तराऽऽपत्य कौन्तेयः कनिष्ठः श्वेतवाहनः ॥४१८॥ प्रेक्ष्य रामस्य वैधुर्यं क्रुद्धः कृष्णो धुताधरः । पुरस्थानवधीद् जरासन्धीनेकोनसप्ततिम् ॥४१९॥ मरिष्यत्येव रामोऽयं किं हतेन किरीटिना ? । कृष्णं हन्मीति तमभिदधावे मगधाधिपः ॥४२०|| कृष्णोऽपि हत एवेति सर्वतोऽप्यभवद् ध्वनिः । अत्रान्तरेऽरिष्टनेमिमित्यवोचत मातलिः ॥४२१॥ कलभः शरभस्येव जरासन्धः कियानयम् ? । भुवनत्रयनाथस्य श्रीनेमे ! भवतः पुरः ? || ४२२ ॥ अयादवं करोत्यद्य त्वया ह्ययमुपेक्षितः । तद्दर्शय जगन्नाथ ! मनाग् लीलायितं निजम् ॥४२३॥ यद्यप्याजन्मविमुखः सावद्यात् कर्मणः प्रभुः । तथापि द्विषर्दीक्रान्तं नोपेक्ष्यं कुलमात्मनः ॥४२४॥ तेनेत्युक्तो विना कोपं नेमिरादाय पाणिना । दध्मौ पौरन्दरं शङ्खमतिपर्जन्यनिःस्वनम् ॥४२५॥ तद्ध्वानै रोदसीकुक्षिम्भरिभिक्षुक्षुभुः परे । यदुसैन्यं पुनः स्वस्थीबभूव समरक्षमम् ॥४२६॥ अलातचक्रवन्नेमेराज्ञया मातली रथम् । भ्रमयामास सङ्ग्रामसागरावर्तसन्निभम् ॥४२७|| आकृष्यऽऽखण्डलधनुर्नवाम्भोद इव प्रभुः । ववर्ष शरधाराभिः परितस्त्रासयन्नरीन् ॥४२८॥ ध्वजांश्चिच्छेद केषाञ्चित् केषाञ्चित् कार्मुकाणि च । रथानभाङ्क्षीत् केषाञ्चित् केषाञ्चिन्मुकुटान् प्रभुः ॥४२९ ॥ दूरे प्रहारवार्ता तु न वीक्षितुमपि क्षमाः । बभूवुः परसुभटाः कल्पान्तार्कप्रभं प्रभुम् ||४३०|| अभाङ्क्षीत् क्ष्माभुजां लक्षं स्वाम्येकोऽपि किरीटिनाम् । उद्भ्रान्तस्य महाम्भोधेः सानुमन्तोऽपि के पुरः ? ॥४३१॥
११४
१. रणमुखस्थिताः । २. यज्ञे । ३. गोसमूहम् । ४. जरासन्धः, मागधि० खं०२ । ५. ० पालोऽथ खं०१, सू० विना । ६. रुक्मिणीसम्बन्धिनि । ७. माद्री माता यस्य सः तत्सम्बोधनम् । ८. सादिनश्च निषादिनश्च तेषां समाहारः । ९. महिषवत् । १०. च समुपाद्रवन् खं० १ सू० | ११. हलेन । १२. वज्रसदृशया । १३. अर्जुन: । १४. जरासन्धपुत्रान् ज्जरा० खं० १-२ । १५. अर्जुनेन । १६. द्विषदाघ्रातं २० । १७. इन्द्रसम्बन्धिनम् । १८. कुलालचक्रवत् पु० । १९. संग्रामे सागरा० मु० र० । २०. आकृष्टाऽऽखण्डल० खं० । २१. पर्वताः ।
Jain Education International
(अष्टमं पर्व
For Private Personal Use Only
www.jainelibrary.org