SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ (१०) पृष्ठम् WW विषयः श्लोकाः महापुरनगरे सोमदत्तनृपस्य सोमश्रीनामपुत्र्या विवाह: ३८४-४११ ३१ वेगवतीनामविद्याधर्या सह तद्विवाह: ४१२-४२३ वैताढ्यपर्वते पुष्पशयनोद्याने वसुदेवस्य मदनवेगया सह विवाह: ४२३-४३४ त्रिशिखरेण युद्धं, तच्छिरोच्छेदनं, श्वशुरमोचनम्, अनाधृष्टिनामपुत्रजन्म च ४३५-४४९ ३२-३३ त्रिशिखरपत्न्या वसुदेवहरणं, व्योम्नः पातनं, राजगृहेऽक्षैः स्वर्णकोटि जित्वाऽर्थिभ्यो दानं, ज्ञानिवचःप्रेरितस्य राज्ञः आज्ञयाऽऽरझर्वसुदेवग्रहणं, भ्रस्त्रायां क्षिप्त्वाऽद्रेस्तस्य लोठनं च ४५०-४५७ वेगवतीधात्र्यास्तद्रक्षणं, वेगवतीमीलनं, तद्वृत्त श्रवणं ४५८-४८६ ३३-३४ वसुदेवप्रभावाद् बालचन्द्राविद्याधर्या विद्यासिद्धिः, तस्या विवाहप्रार्थना तापसाश्रमगमनं, भूपयोरुद्वेगः, वसुदेवपृच्छा च तयोर्नुपयोरुत्तरः, ताभ्यां जैनधर्मग्राहणं च ४८७-५१३ ३४-३५ वसुदेवस्य श्रावस्तीगमनं, कामदेववंश्यस्य कामदत्तश्रेष्ठिनो बन्धुमतीनामपुत्र्या वसुदेवविवाहः, तं दृष्ट्वा प्रियङ्गसुन्दर्या अनुरागः, रात्रौ देवतयाऽऽगत्य तस्याऽशोकवनिकायां नयनम् ५१४-५२४ ३५ देव्या स्ववृत्तकथनं, देवीवरदानं प्रियङ्गसुन्दर्या सह विवाहश्च ५२५-५५९ ३५-३६ वैताढ्ये गन्धसमृद्धे पुरे गन्धारपिङ्गलनृपपुत्र्या प्रभावत्या वसुदेवानयनं, वसुदेवमानसवेगयोर्विवादः, वसुदेवस्याऽपि विद्याधरीदत्तशस्त्रविद्याभियुद्धे जयो मानसवेगबन्धनं च, श्वश्रूवचनात् तन्मोचनं, मानसवेगादीनां वसुदेवभृत्यत्वं च ५६०-५७४ जितशत्रुजाम्या केतुमत्या सह विवाहः, प्रभावत्या सह विवाहः, अपराभिविद्याधरीभिः सह विवाहः, सुकोशलया सह विवाहश्च ५७७-५८९ ३६-३७ तृतीयः सर्गः भरतक्षेत्रे पेढालपुरवर्णनम् हरिश्चन्द्रनृप-लक्ष्मीवतीराज्योर्वर्णनम् लक्ष्मीवत्याः पुत्रीजन्म, तत्पूर्वभवपतिना धनदेन कनकवर्षणं, ततः पुत्र्याः कनकवतीति नाम, बाल्यवर्णन, कलाग्रहणं, यौवनप्राप्तिः, पितृभ्यां स्वयंवररचनं च १४-३२ ३८-३९ कनकवतीसदने राजहंसागमनं, हंसस्य मानुषभाषया कथनं च चित्रपटदर्शनेन कनकवत्या विरहातत्वम् ३३-६३ ३९-४० चन्द्रातपविद्याधरेण प्रेरितस्य वसुदेवस्य पेढालपुरे गमनम् ६४-९८ ४०-४१ तत्रैवोद्याने धनदस्याऽऽगमनं, वसुदेवं दृष्ट्वा च स्वप्रयोजनकथनम् ९९-११६ वसुदेवस्य अन्तःपुरे प्रवेशः, कनकवतीदर्शनं च धनदवचःकथनं, कनकवतीनिषेधश्च ११७-१६९ ४१-४३ वसुदेवस्य धनदपार्वे गमनं, कनकवत्यभिप्रायकथनं च १७०-१७८ ४३ धनदस्य स्वयंवरमण्डपे साडम्बरः प्रवेशः १७९-१८८ ४३-४४ धनददत्तोर्मिकाप्रभावेण वसुदेवस्य धनदरूपवत्त्वं, कनकवत्याः स्वयंवरमण्डपे आगमनं, वसुदेवादर्शनेन तस्या म्लानिः, धनदाज्ञया वसुदेवेनोर्मिकोत्तारणं, कनकवत्यास्तत्कण्ठ एव स्वयंवर सजः क्षेपणं, कनकवती-वसुदेवयोर्विवाहश्च १८९-२१५ ४४ वसुदेवेन विज्ञप्तस्य धनदस्य च स्वपूर्वजन्मकथनम् २१६-२१७ जम्बूद्वीपे भरते सगरनामनगरेऽष्टापदसन्निकृष्टे मम्मणनृप-वीरमत्योः प्रथमभव: धर्मनिरतयोर्दम्पत्योः । समाधिमरणेन स्वर्गमनं च २१८-२४३ ४५ ततश्च्युत्वा मम्मणस्य बहलीविषये पोतननगरे धम्मिलनामाभीर-रेणुकयोः पुत्रत्वेन जन्म धन्य इति तन्नाम च, वीरमतीजीवस्य च धूसरीत्यभिधया धन्यगृहिणीत्वम् - तृतीयभवः, धन्य-धूसर्योः श्रावकव्रतपालनं, दीक्षा, समाधिमरणेन हैमवते युग्मितयोत्पादः, ततोऽपि क्षीरडिण्डीरनामदेवदम्पतीत्वेनोत्पत्तिः | २४४-२७९| ४५-४६ देवश्च्युत्वा भरते कोशलविषये कोशलानगर्यामिक्ष्वाकुकुले निषधनृप-सुन्दरयोः पुत्रतया जातो नल इति तदभिधानं, तदनुजश्च कूबरः २७७-२७८. ४६ १-५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy