SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ विषयः कुण्डपुरे केवलिदर्शनं, देशना, अपराजितप्रश्नः केवलिकृत समाधानं च जनानन्दपुरे जितशत्रु-धारिण्योः पुत्रीत्वेन रत्नवतीजीवस्य जन्म, प्रीतिमतीति तन्त्राम, कलाग्रहणं, यौवनं, कलासु मां विजेता मे पतिरस्त्विति तस्याः प्रतिज्ञा जितशत्रुणा प्रीतिमतीविवाहार्थं स्वयंवरविरचनम् अपराजितस्य तत्र गमनं रूपपरावर्तनं च पुरोभवनं जयश्ध, कुपितानां राज्ञां युद्धाय सम्मुखीभवनं, अपराजितस्य जयक्ष, प्रीतिमत्या सह तस्य विवाहः दूतागमनं पित्रोर्व्यतिकर श्रावणं, स्वनगरगमनं, पितृभ्यां सह मेलनम्, राज्याभिषेको राज्यपालनं च सार्थपतिसुतस्याऽनङ्गदेवस्य निमित्तेनाऽपराजितवैराग्यं, केवल्यागमने तत्पार्श्वे मित्र- पल्यादिभि: सह प्रव्रज्या तपःकरणम्, आरणे देवीभूय गमनं च जम्बूद्वीपे भरते कुरुदेशे हास्तिनपुरे श्रीषेणनृप - श्रीमत्योः सुतत्वेनाऽपराजितजन्म, शङ्ख इति तन्नाम, विमलबोधजीवस्य च मतिप्रभाभिधमन्त्रितत्वेन जन्म, उभयोः सौहृदं यौवनं च समरकेतुनामपल्लीपतेस्त्रासः, शङ्खकुमारस्य तत्र गत्वा तत्पराभवनं, दण्डनं च प्रतिनिवर्तनसमये शङ्खेन कृतं यशोमतीत्राणं विद्याधरपराजयः सिद्धायतनयात्रा, खेचरस्वामित्वं चम्यागमनं यशोमत्यादिभिः कन्याभिः सह परिणयः तीर्थयात्रा च द्वितीयः सर्ग मथुरायां यदुवंशवर्णनम् (९) " " स्वनगरगमनं, पित्रा राज्यदानं, दीक्षाग्रहणं, शङ्खस्य राज्यपालनं च उत्पन्नकेवलस्य श्रीषेणमुनेरागमनं, देशना पूर्वापरभवकथनं भावि तीर्थकृत्त्वकथनं पुत्रराज्याभिषेक:, दीक्षा, विशतिस्थानकाराधनेन तीर्थकरनामकर्मार्जनमनशनं स्वर्गमनं च भोजवृष्णेरन्धकवृष्णेश्च परिवारस्य वर्णनम् अन्धकवृष्णेः सुप्रतिष्ठमुनिं प्रति वसुदेवविषयिकी पृच्छा मुनिनाऽऽख्यातो वसुदेवस्य पूर्वभवश्च समुद्रविजयराज्याभिषेकोऽन्धकवृष्णेर्दीक्षा, निर्वाणं च . Jain Education International भोजवृष्णे प्रव्रज्या, उग्रसेनस्य नृपत्वं पारणार्थं तापसायाऽऽमन्त्रणं विस्मृतिः, कोपाकान्तस्य तापसस्याऽनशनं निदानं मरणं च तापसजीवस्योग्रसेनपत्त्रीधारिण्याः कुक्षौ गर्भत्वेनोत्पत्ति, कुदोहदः, मन्त्रिभिर्बुद्ध्या तत्पूरणं, पुत्रजन्म, यमुनाजले तत्क्षेपणं, राज्ञे च मिथ्याकथनम् यमुनाजलात् सुभद्रवाणिजस्य तत्प्राप्तिः कंस इति तदभिधानं वसुदेवकुमारस्य सेवकत्वेन तदर्पणम्, जरासन्धवर्णनम् श्लोकाः ३६३-३६८ For Private & Personal Use Only ३६९-३७५ ३७६-४१८ ४१९-४३७ ४३८ - ४५१ ४५२ - ४६१ ४६२-४७६ ५२२-५३४ १-८ ९-१२ १३-५० ५१ ५२-७१ ७२-७९ ८०-८२ ८३-९४ ९५ - ११३ जरासन्धस्य समुद्रविजयाय सिंहरथबन्धनायाऽऽदेशः, वसुदेवगमनं कंससाहाय्येन सिंहरथबन्धनम्, कंसाय जरासन्धेन जीवयशसो मथुरायाश्च दानं, कंसकृतं पितुरुग्रसेनराज्ञः पञ्जरक्षेपणम् वसुदेवस्य स्त्रीवाल्लभ्यं, समुद्रविजयकृतं नियन्त्रणं वसुदेवस्य रोषेण निर्गमन, मृतकज्वलनं, पत्रलम्बनं ११४ १३४ वसुदेवस्य विजयखेटपुरे गमनं तत्र सुग्रीवराजस्य कन्याभ्यां सह विवाहो, अक्रूरनाम्नः पुत्रस्य जन्म च ततोऽशनिवेगविद्याधरस्य श्यामाभिधकन्यया सहोद्वाह: चम्पायां चारुदत्तसुतया गन्धर्वसेनया गान्धर्वाचार्यकन्याभ्यां च सह विवाहः, चारुदत्तवृत्तश्रवणं च ततो नीलयशसा विवाहः, ह्रीमत्यद्रौ च नीलयशसो हरणम् वसुदेवस्य तदनुधावनं, गिरितटग्रामगमनं वेदानधीत्य सोमश्रीजयो विवाह तृणशोषकसन्निवेशे पञ्चशतकन्याभिः अचलग्रामे च मित्रश्रिया विवाहः वेदसामपुरे वसुदेवस्य कपिलनृपपुत्र्या सह विवाहः, कपिलनामपुत्रजन्म, च सालगुहपुरे वसुदेवेन भाग्यसेननृपाय धनुर्वेदशिक्षणं, कन्याभ्यां परिणयश्च भद्दिलपुरेऽपुत्रविपन्नस्य पुण्ड्रराजस्य पुण्ड्रानामकन्यया सह वसुदेवस्य विवाह: पुत्रोत्पत्तिश्च इलावर्धनपुरे सार्थवाहपुत्र्या रत्नवत्या सह वसुदेवस्य विवाह: पृष्ठम् १३ १३ १३-१४ १४-१५ ४७७-५१७ १६-१८ ५१८-५२१ १८ १५ १५-१६ १६ १८ १९ १९ १९ १९-२० २० २०-२१ २१ २१ २१-२२ २२ २२-२३ १३५ - १४१ २३ १४२-१५८ २३-२४ १५९-३०२ २४-२८ ३०२-३३७ २८-२९ ३३८-३४५ २९ ३४६-३६७ ३० ३६८-३७६ ३० ३७७-३८० ३०-३१ ३८१-३८२ ३८३-३८६ ३१ ३१ www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy