SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सर्ग श्लोक स्वाम्याज्ञा हि बलीयसी॥ कस्य दुःखाकरो न स्यान्महतां ह्यापदागमः ? ।। ५ ६३१ तिरोहितः काण्डपटेनाऽप्यर्थो न हि दृश्यते ॥ ५ ७८१ युज्यन्ते हि मृगमृगाः ॥ कालादनूषरत्वं हि, व्रजत्यूषरभूरपि ॥ ६ ३८ यान्ति दीपस्य सम्पाद, वत्तंयोऽपि हि दीपताम् ॥ ६ १७४ इन्दोमुंदुभिरप्युन दंन्तिदन्ताः स्फुटन्ति हि ॥ ६ १७९ कामरूपा हि नाकिनः ।। भक्ती स्नेहेऽपि च सतां, कत्र्तव्यं तुल्यमेव हि ।। ६ २२४ . सर्ग श्लोक पूजितः पूजितो यस्मात् , केन केन न पूज्यते ?।। ६ २४६ हस्तिभिहस्तिभारो हि, वोढुं शक्येत नाऽपरः।। ६ २५४ दिने दिने कल्पतरुदंदानो न हि हीयते ॥ ६ २६१ शशिनं पश्यतां दृष्टिर्मन्दाऽपि हि पटूयते ॥ ६ २६३ सर्वसाधारणं तपः ।। वेद्यते वेदना नैव, हर्षेणेव शुचाऽपि यत् ॥ ६ ४६६ न तापो मानसो जातु, सुधावृष्टयाऽपि शाम्यति ।। ६ ४६९ समा हि समदुःखाना, चेष्टा भवति देहिनाम् ।। ६ ४९७ यत्र तत्र प्रसक्तानां, प्रभूणां को हि बाधकः ? ॥ ६ ७१३ भक्ता हि प्रतिपत्तिदाः । स्वामिवत् स्वामिपुत्रेऽपि।। ६ ७४० न जातु वन्द्यते प्राप्त केवलोऽपि ह्यदीक्षितः ॥ ६ ७४४ त्रिषष्टिशलाकापुरुषचरितमहाकाव्ये प्रथमे पर्वणि शुद्धिपत्रकम् ॥ पत्राङ्कः पङ्क्तिः अशुद्धम् शुद्धम् पत्राङ्कः पङ्क्ति अशुद्धम् शुद्धम् ८ २ शसतीवा. शंसतीवा० ४१ १३ पञ्चशक्रा० पञ्च शक्रा० ८ १७ जम्बूवृक्षानुपूर्वत: जम्बूवृक्षात्तु पूर्वत:(त्रिषष्टाय ४१ २५ तत्रान्तः पाण्डकवनं तत्रान्तःपाण्ड कवनं ताडपत्रीय प्रतावयमेव पाठो ४२ १० प्रतिदिश प्रतिदिश विद्यते इति बोध्यम्)। ५० २६ दीव्य० । दिव्य० ९ २ समयाभिज्ञः, पित्रा० समयाभिज्ञ-पित्रा० (ताड- ५२ ८ मञ्जुघोषया० मञ्जु घोषया० पत्रीयोऽयं पाठः)॥ ५७१ प्रवितन्य प्रवितत्य (ताडपत्रेऽप्यय९ २४४ तमः श्लोको यदि २४९ तमश्लोकादनन्तरं मेव पाठः ।) स्यात तर्हि शोभनं स्यादिति प्रतिभाति ।। ७२ २४ ज्योतिभि० ज्योतिभिः ११ २९ जतवः जन्तवः ७२ टिप्पण्या ३ समवसरणभूमिः। ४ समवसरणभूमिः । १९ २७ प्रणष्टां प्रनष्टां ७३. ७ मध्ये समव० मध्येसमव० १८ अचला भक्तिः अचलाभक्तिः ११ स्वोकसी० स्वौकसी० २३ २० सौदर्या सोदा २० मनसि कृत्य मनसिकृत्य ३६ ३४ चेलक्षेप चेल क्नोपं (ताडपत्रेऽप्यय २६ श्वारुबिम्रतम् श्वारु बिभ्रतम् मेव पाठः ।) ८५ १ दीव्य० दिव्य ३७ २४ ०ऽप्येयु० •ऽप्यषु० (ताडपत्रे पाठः, १४ मृन्मया मृण्मया योग्यश्च ।) ९६ १६ प्लवङ्गवत् प्लवगवत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001455
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 1
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy