SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रस्ताविकं विज्ञापनम् । एवमुपरिचितानां पञ्चानामादर्शपुस्तकानामाधारेणाऽतिसावधानतया संशोधित, उपयुक्तटिप्पन्यादिना परिष्कृतेऽप्यस्मिन् महाकाव्ये प्रमादादिदोषवशाद्, मतिभ्रमादक्षरयोजकदोषाद् वा यत्र कुत्रचिद् याः काश्चनाsशुद्धयः स्थिता जाता वा भवेयुस्ताः परिमार्जयन्तु विधाय मयि कृपां, संसूचयन्तु च सौहार्दभावेन परिश्रमवेदिनो गुणैकपक्षपातिनो धीधना इति सम्प्रार्थयते कुमतनिशानिमीलितभव्यपद्मविबोधन सहस्रकिरण- पञ्चनददेशोद्धारक-बृहत्तपागच्छान्तर्गतसंविग्नशास्त्रीयाऽऽद्याचार्य-संविग्नचूडामणि- सिद्धान्तोदधिपारगामि-न्यायाम्भोनिधि - जैनाचार्यश्रीमद्विजयानन्दसूरीश्वर - (प्रसिद्ध नामधेय श्री आत्मारामजी महाराज) पट्टधर-निजासाधारणोपदेशप्रभावादनेकधार्मिक-सामाजिको श्नतिविधायिजैनविद्यालय-गुरुकुल- पुस्तकालयादिसंस्थासंस्थापक- यथार्थोपदेशक- पूज्यपाद - आचार्यश्रीविजयवल्लभसूरीश्वर प्रधानशिष्यरत्न- तपोनिधिश्रीविवेकविजय शिष्यावतंसक- विद्वच्छ्रेष्ठ आचार्यपदोपशोभितश्रीविजयोमङ्गसूरिचरणारविन्दचञ्चरीकायमाणो विद्वज्जनकृपाभिलाषी वटपद्रम्, (बडौदा) घडीयाली पोल, जैन उपाश्रय. विक्रमसं. १९९२. वीरसं. २४६२. आत्मसं. ४१. ज्येष्ठशुक्ला ८. गुरुवासरे. ता. २८-५-३६. Jain Education International चरणविजयो मुनिः । १६ For Private & Personal Use Only www.jainelibrary.org
SR No.001455
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 1
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy