SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ ३७३ | सर्गाङ्कः | श्लोकाङ्कः हीसुं० हील. यामिनीकामिनीपतिः [काव्यकल्पलतायां पृष्ठ ११४] ११७ विचित्रवाक्चित्रशिखण्डिनन्दन: [नैषधे ९/७३] साधारणी गिरमुषर्बुधनैषधाभ्याम् [नैषधे १३/१४] त्वयाऽऽदृतः किं भ(न)रसाधिमभ्रमः [नैषधे ९/४४] जानामि त्वां प्रवरपुरुषं कामरूपं मघोनः [मेघदूते पूर्वमेघे १/६] पार्थिवं हि निजमाजिषु वीराः गौरवाद्वपुरपास्य भजन्ते नैषधे ५/१५]|| क्षये जगज्जीवपिबं शिवं वदन् नैषधे ९/१२४] अपक्षपातेन परीक्ष्यमाणः पक्षः [अनेकार्थवृत्तौ काण्ड २ श्लो० ५५१] शिशिरे करिणां मदः [वाग्भट्टकाव्यानुशासने] अहो अकुसुमजं फलम् [] अक्षबीजवलयेन निर्बभौ [रघुवंशे ११/६६] तत्तातस्य कृतादरस्य रभसा[दा]ह्वाननं दूरतः [नलचम्पू उच्छास ४ श्लो० ३१] / अधिगतं विधिवद्यदपालयत् [रघुवंशे ९/२] तिथिप्रणीः [अभिधानचिन्तामणौ काण्ड २ श्लो० १८] अहो महीयस्तव साहसिक्यम् [नैषधे ३/७६] भिल्लीपल्लवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु नलचम्पू उच्छास ३ श्लो० ७] यामिनीकामिनीपतिः (काव्यकल्पलतावृत्तौ पृष्ठ ११४] अखिलपुरपुरन्ध्रीनेत्रनीलोत्पलानि [नैषधे १७/१२८] अध्यापयामः परमाणुमध्या० [नैषधे ३/४१] ११९ मित्र ! ते मोदते मनः [वाक्यप्रकाशे] १३४ स्वच्छेऽन्तानसेऽस्मिन्कथमवनिपते ! तेऽम्बुपानाभिलाषः १३४ वैतालिककृतौ विक्रमस्तुतौ] जिनवचन पद्धतिरुक्तिचङ्गिममालिनी [] खंती मद्दवअज्जव [नवतत्त्वप्रकरणे गाथा २९] पाण्योरुपकृति सत्त्वं, स्त्रिया भग्नशुनो बलम् (?) । जिह्वाया दक्षतामक्ष्णोः, सखितां शिक्षयेत् सुधीः ॥ [] । १५४ १. त्वया धृतः । इति मु. नै. ।। * ११/१०त आरम्भ हीलप्रतौ हीसुंवत्पाठोऽस्ति । अत इतः परमुद्धरणानि सर्वाण्यापि हीसु.अन्तर्गतान्येव ज्ञेयानि । १०७-१०८ ११४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy