SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३५० वरीतुममृताह्वयामिह पतिवरां० वर्णयामः किमस्याऽमृतस्राविणीं० वर्षत्यसौ शिरसि सङ्घपतेः० वर्षाकाले व्रतीन्द्रौ तौ० वशासिकगीतिभिर्विविधवाद्य० वसतिमसुमच्चेतांसीव प्रविश्य० वसुन्धराभोग इवामराचला० वहन्ति पञ्च व्रतिनो महाव्रता० वाग्विलासः सृजन्तीव० वाचं वाचंयमश्रेणी० वाचं सुधामिव निपीय ततः समुद्र० वाचंयमावनिभृतः शमनामसाम० वाचंयमेन्दुर्निजमल्पमायु० वाचोऽनुबिम्बाभिरिवाऽङ्गनाभि० वादाल ! कुद्दालवदानेन किं० वादिनां विजयोदन्तं० वादे वादिगणान्विजित्य समरे० वाद्योघमाद्यन्निनदैर्जिनस्ये० वाध्रीणसस्यंव विषाणमेको० वाहाः पञ्चमहाव्रतानि करिणः० विकचकुसुमचञ्चच्चम्पक० विकसितकुसुमालीकर्णिकालीन० विक्रमार्क इव श्रीमत् ० विगोपनमिवैतेषां० विघ्नाय जज्ञे भगवत्समाध० विचिन्त्याऽऽत्मचित्ते तदादेशमर्ह० विजयसेनविभोर्हदि दर्शनं० विजित्य कलिना समं० विजित्य निजवैभव: सुरनरोरग० विजित्वरविभूतिभिः प्रतिपदं० विज्ञाय हीरसूरीन्दु० Jain Education International श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः श्लोकाङ्क १६ १२ १६ १४ १६ ११ १४ १४ ९ ९ ८० ५२ १२९ २८३ २३ १५७ ३८ ५७ २ ८ १० ९० १० १०१ १७ ११८ ११ १०४ १४ २३५ १४ २९३ १७ १९६ १७ १७२ १७ १५१ ११ १५१ १५ ५३ १५ ४७ ९ ९ १३ ११ १४ १६ १६ १६ : ९ १७. १११ १९० ४५ २८५ ५१ ७ ७१ १२१ विज्ञायाऽऽगमनं यतिक्षितिपते० ११ वितत्य मायिकंवाऽभ्रे० ९ १७ १६ १५ वितन्वते ये भ्रमरा इवाऽऽत्म० विदग्धविहगा जयारवमुदी० विदलयितुमिवान्तर्वैरिषड्वर्ग० विदलितदलमालाशालिलीलातमाल: ० १५ विदलितदललीलाश्यामलीभूतभूमी० १५ ४१ विद्मो मन्दरकन्दरे: प्रतिरवैः० १४ २९७ २२ ९ ४९ विद्राणोत्पलदृक्क्षीण० विद्वेषिणीयमिति येन निहन्यमाना० विधातृपुत्रीतनयैरिवाऽयं ० विधास्यति विभोरहर्निशमुपास्ति० विधास्यामि सान्निध्यमभ्यास (श) ० विनिद्रनीलाञ्जनिकानमेरु० विनेया विनयावासा:० विन्ध्याचलं तुङ्गतया वयस्य० विपक्षतामाकलयन्तमुग्रं० विपक्षान्क्षितौ क्ष्माभृतां हन्तुमेतो० विपक्षान्विपक्षक्षमाभृत्सहस्रान्० विप्रलब्धं विधात्रेव रूपश्रिया० विबुधपतिपुरन्ध्रीबन्धुरारब्धलीनं० विभाव्य भुवनत्रये स्वभवाङ्ककार० विभाव्य यत्राऽद्भुतशालभञ्जी ० विभाव्य विस्मरविलोचनाम्भो० विभुज्य कण्ठं क्षितिपाकशासनां० विभुना वाक्सुधास्यन्दि० विभूषयद्विन्ध्यधराभृतोऽष्टा० विमलशिखरिकुण्डा वल्लरी:० विमलाभिधधीसखः पुरो० विमानघण्टापटुनादसान्द्र० विमृश्य विश्राणयिता फलं स० सर्गाङ्कः श्लोकाङ्क For Private & Personal Use Only १३ १० १०४ १६ ११ ११६ ४४ १२३ ३८ २ १३ ≈ 2 xxx w x z ९३ ६८ ९३ १५ ९ १० १३ १४ १३ १५८ ११ ३ ११ ५६ १२ २३ ११ ११४ १६ ६९ १२ १२१ १३ १५६ १४ ४ ९ ३३ १३ १३ १५ २० १२ ९६ १७ १७१ १३ १३९ www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy