SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३४२ श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः श्लोकाङ्कः सर्गाङ्कः श्लोकाङ्कः १७ ५७ १३ २० १७ १७३ P> १४ १४ १४ १४ ४० ७५ १२८ २३७ २७९ ६० १३९ १५ १३ ३ १०९ ध्यातोऽधुनाऽप्येष पयोधिमध्ये० ध्रुवं दधानं चतुराननी च० ध्वजव्रजरुर्जितसान्ध्यरागो० ध्वनन्नफेरीसखभूरिभेरी० न कदाचन गोचरा मनाक न कश्चिदुपलब्धिमान्न जनसंशय० न क्वापि कामीव जहाति कान्ता० न चैवं हृदा चिन्तनीयं यतीन्दो० न देव ! देवः परमेशितुः पर: ० न धेनुरन्या सुरभेः सुधाभुजां० न राजहंसान्क्वचन प्रवासयन्० नक्राद्यानुपसृत्य तत्प्रियतमा० नक्षत्रपद्धतेः प्रात० नगरनिगमदुर्गग्रामसारामसीमा० नभःस्थलीसंवलिताम्बुवाहान्० नभश्चराम्भश्चरभूमिचारिणां० नभस्यमासस्य नमत्पयोद० नभोगमनभेषजव्रजविधेरनुग्राहिणो० नभानभस्याविव निस्सरद्भिः० नभोम्भोदगोर्जितस्तोत्रराव० नभोऽम्बुपानाब्द इवाऽनधीता० नमति स्म मुनीश्वरं पुरी नमनेन मुनीशिता परे० नमश्चिकीर्षयाऽमीषां० नम्राङ्गभाजां भगवनखेषु० नयनपुटनिपेयामाश्रयन्काययष्टी० नरेन्द्र ! यावद्वतिनां विलोक्यते० नरोरगस्वर्गृहसार्वभौमता० नवोद्धृतं दध्न इवाऽम्बुधेः सुधां० नवोऽम्बुधेः कूलमिवाऽनुकूल० नाभिदघ्ने हृदेऽम्भोविहारालसा० निःशेषोचितकर्मकर्मठधियं० १४ २६८ निःश्रेयसस्येव सुखं जिनेन्द्र० १३ २२ निःस्वानवृन्द प्रददुः प्रहारान्० १३ ७१ निकटविटपिपत्रिव्रातवातप्रपाति० १५ २९ निक्वणत्किङ्किणीर्मारुतान्दोलिता० १२ निखिलभुवनभारोद्धारनिर्वेदभाजा० १५ , ९ निखेलियोषास्तनचन्दनद्रवैः० १४ १३७ निगद्येति जिनाधीश० निगद्येति विश्रान्तयोरेतयोस्तां० निग्रन्थपृथिवीनाथ० निजनामाकं कृत्वा० निजस्य बहलीभवत्यपि महात्सर्व० १६ निजां तनूजां धरणीप्रचारिणी० १४ निजानुकूलीभवतां तनूमतां० निजानुरागिणीर्वीक्ष्य० निजौजसेवाऽमदयन्मनांसि० ११३ निदाघति व्रीडवहापयःप्लवे० निधानेशरम्भाकुमारीगणेशा० निनंसोर्जिनाधीशकल्याणको:० निपीय नगपुङ्गवं विकचनेत्रपत्रैर्भव० १६ २५ निपीय स श्रोत्रपुटैः सुधाशन:० १४ निपीयमाना श्रवणाञ्जलिभ्यां० १३ निपीयमानो नयनेमगीदृशा० १४ निपीयेति तद्वाग्विलासामृतं स० . ११ निभाल्य नलिनीधवं स्वविभवेन० १६ ७० निभाल्य निःशेषमिदं स्वचक्षुषा० १४ ८८ निम्बजम्बीरजम्बूकदम्बद्रुमान्० ___१२ ४ नियन्त्र्य हन्तुं स्वर्भाणुं० निरञ्जनः कम्बुरिव व्यपास्त० १३ १४४ निर्गत्वरप्रसृमरद्युतिवारिपूर० १५ ७३ निर्ग्रन्थनाथः स विधाय गोष्ठी० १६ १७ ११ १७० ५३ ६७ ८१ १२९ ११ m १२६ १२२ २१२ १४ १४ १३ १२ ३४ १७१ १४० ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy