SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ॥१२३॥ ॥ १२४ ॥ ॥१२५॥ ॥ १२६॥ ॥१२७॥ ॥१२८॥ ॥१२९ ॥ ॥१३०॥ ॥१३१॥ ॥१३२॥ ॥१३३॥ ॥१३४॥ ॥१३५॥ ॥१३६॥ ॥१३७॥ ॥१३८॥ ॥१३९॥ ॥१४०॥ [52] इत्येते पञ्चषष्टिः, पूर्वैः सह द्वाविंशं शतं न्याया व्यापका ज्ञापकादियुताश्च । ॥ तृतीयो वक्षस्कारः ॥ अतः परं तु ये वक्ष्यन्ते ते केचिदव्यापकाः प्रायः सर्वे ज्ञापकादिरहिताश्च ते चामी यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः ॥ १ ॥ यस्य येनाभिसम्बन्धो दूरस्थस्यापि तेन सः ॥ २ ॥ येन विना यन्न भवति तत्तस्यानिमित्तस्यापि निमित्तम् ॥३॥ नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् ॥४॥ ३३० ३३१ ३३२ ३३३ ३३४ ३३५ ३३७ ३४० ३४१ ३४२ ३४३ ३४४ ३४६ ३४८ ३५० ३५१ ३५३ ३५५ न्याया: स्थविरयष्टिप्रायाः ॥ १८ ॥ एतेऽष्टादश न्यायाः, पूर्वैः सर्वैः सह चत्वारिंशं शतं स्तोकस्तोकवक्तव्या: ॥ एकस्त्वयं बहु वक्तव्यः । सामान्यातिदेशे विशेषस्य नातिदेशः ॥५॥ सर्वत्रापि विशेषेण सामान्यं बाध्यते, न तु सामान्येन विशेषः ॥६॥ ङित्त्वेन कित्त्वं बाध्यते ॥७॥ परादन्तरङ्गं बलीयः ॥८॥ प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्यं विज्ञायते ॥ ९॥ विधिनियमयोर्विधिरेव ज्यायान् ॥१०॥ अनन्तरस्यैव विधिर्निषेधो वा ॥ ११ ॥ पर्जन्यवल्लक्षणप्रवृत्तिः ॥१२॥ न केवला प्रकृत्तिः प्रयोक्तव्या ॥१३॥ क्विर्थं प्रकृतिरेवाह ॥१४॥ द्वन्द्वात्परः प्रत्येकमभिसम्बध्यते ॥१५॥ विचित्रा: शब्दशक्तयः ॥ १६ ॥ किं हि वचनान्न भवति ॥ १७॥ ॥ चतुर्थो वक्षस्कारः ॥ ॥ १४१ ॥ शिष्टनामनिष्पतिप्रयोगधातूनां सौत्रत्वाल्लक्ष्यानुरोधाद्वा सिद्धिः ॥ १ ॥ इति श्रीसिद्धहेमचन्द्रव्याकरणस्थन्यायसंग्रहः ॥ श्रीसूरीश्वरसोमसुन्दरगुरोर्निःशेषशिष्याग्रणी गच्छेन्द्रः प्रभुरत्नशेखरगुरुर्देदीप्यते साम्प्रतम् । तच्छिष्याश्रवहेमहंसगणिना श्रीसिद्धहेमाभिधे, न्याया व्याकरणे विलोक्य सकलाः संसंगृहीता इमे ॥ १ ॥ प्रत्यक्षरं गणनया ग्रन्थेऽस्मिन्न्यायसंग्रहे । श्लोकानामष्टषष्टिः स्यादधिका च दशाक्षरी ॥२॥ ग्रन्थाग्रम् श्लो. ६८ अक्षर १० ॥ Jain Education International For Private & Personal Use Only ३५८ * www.jainelibrary.org
SR No.001446
Book TitleNyayasangrah
Original Sutra AuthorHemhans Gani
AuthorNandighoshvijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages470
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Grammar, & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy