SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - १ न्यायः तिवा शवाऽनुबन्धेन ( ते वै विधयः सुसंगृहीता भवन्ति येषां ) त्यादिष्वन्योऽन्यं नाऽसरूपोत्सर्गविधिः द द्वन्द्वात् परः प्रत्येकमभिसंबध्यते द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधकः द्विर्बद्धं सुबद्धं भवति द्वौ नञौ प्रकृतमर्थं गमयतः ध नित्यादन्तरङ्गम् निमित्ताऽभावे नैमित्तिकस्याऽप्यभावः धातवो ऽनेकार्थाः २८६ धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् ७८ निरनुबन्धग्रहणे न साऽनुबन्धकस्य निरनुबन्धग्रहणे सामान्येन निरवकाशं साऽवकाशात् (निर्दिश्यमानस्यैवाऽऽदेशाः स्युः ) न्याया: स्थविरयष्टिप्रायाः न न केवला प्रकृतिः प्रयोक्तव्या नयुक्तं तत्सदृशे न स्वराऽऽनन्तर्ये १४० नाऽनिष्टार्था शास्त्रप्रवृत्तिः नाऽनुबन्धकृतान्यसारूप्यानेकस्वरत्वाऽनेकवर्ण- ९६ नान्वाचीयमाननिवृत्तौ प्रधानस्य ९१ नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् ३३३ ४९ नामग्रहणे लिङ्गविशिष्टस्याऽपि नाम्नां व्युत्पत्तिरव्यवस्थिता २८९ १३६ ८४ परादन्तरङ्गं बलीयः परान्नित्यम् पृष्ठाङ्कः ५३ ३५४ ३०९ ३५० प Jain Education International २३६ २६८ ३१९ ३४६ ८१ ६४ ९३ १६० १२० २२६ ३५५ ३४० १३४ परार्थे प्रयुज्यमानः शब्दो वतमन्तरेणाऽपि ३१८ पर्जन्यवल्लक्षणप्रवृत्तिः ३४४ पूर्वं पूर्वोत्तरपदयोः कार्यं कार्यं पश्चात् सन्धिकार्यम् पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् २४० १०७ न्यायः प्रकृतिग्रहणे यङ्लुबन्तस्याऽपि प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम् प्रकृतिवदनुकरणम् २४५ ( प्रतिकार्यं संज्ञा भिद्यन्ते ) प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्यं विज्ञायते ३४१ प्रत्ययाप्रत्यययोः प्रत्ययस्यैव १५१ २५१ ७० बलवन्नित्यमनित्यात् भाविनि भूतवदुपचारः भूतपूर्वकस्तद्वदुपचारः प्रधानस्य तु सापेक्षत्वेऽपि समासः (प्रधानानुयाय्यप्रधानम् ) ७० (प्रधानानुयायिनो व्यवहारा: ) प्राकरणिकाऽप्राकरणिकयोः प्राकरणिकस्यैव १५५ ब भ य यत्राऽन्यत् क्रियापदं न श्रूयते तन्नाऽस्तिर्भवन्तीपर : यत्रोपसर्गत्वं न संभवति तत्रोपसर्गशब्देन प्रादयो यथासङ्ख्यमनुदेशः समानाम् ४१५ पृष्ठाङ्कः ५१ तस्यैव बाधकः येन विना यन्त्र भवति तत् For Private & Personal Use Only तस्यानिमित्तस्याऽपि निमित्तम् १४. ᄑ मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् १०९ (मान्नालाघवमप्युत्सवाय मन्यन्ते वैयाकरणाः ) ३५४ २० ११६ २९ २६ ( यथोद्देशं निर्देश:) यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः यस्य तु विधेर्निमित्तमस्ति नाऽसौ विधिर्बाध्यते ११० यस्य येनाऽभिसंबन्धो दूरस्थस्याऽपि तेन सः ३३१ यावत् संभवस्तावद्विधिः ३१३ येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञाः येन नाप्राप्ते यो विधिरारभ्यते स ३२७ ३०५ ३१ ३५४ ३३० ३०४ ११२ ३३२ www.jainelibrary.org
SR No.001446
Book TitleNyayasangrah
Original Sutra AuthorHemhans Gani
AuthorNandighoshvijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages470
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Grammar, & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy