SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ ७४७ ग्रंथकारपसत्थि पच्चक्खरगणणाए सिलोयमाणेण बारससहस्सा । संपुन्नु च्चिय जाया चरियम्मि अणंतजिणरन्नो ॥ ९६०१ ॥ मंदमइत्तेण मए रइयं ता जमिहं किं पि उस्सुत्तं । तं नाउं कयकरुणा गीइत्था इह विसोहंतु ॥ ९६०२ ॥ जा वि जइ रयणायररविससिधरणीसु मेरु तह विंदं । ता वक्खाणिज्जंतं नंदउ चरियं अणंतस्स ॥ ९६०३ ॥ ग्रंथाग्रं १२००० ॥ छ । श्री अनंतजिनचरितं समाप्तमिति ॥ छ ॥ संवत् १६०४ ॥ वर्षे कार्तिक शुदि ८ रवौ मंत्रिकुंपालेखि ॥ छ । शुभं भवतु ॥ कल्याणमस्तु ॥ श्री ॥ कर्णावतीवरपुरीवासी दारिद्यदूरवित्रासी । श्रीमालिज्ञातिमणिर्बभूव नाथाभिधः साधुः ॥ ९६०५ ॥ ज्यायो गोधावर्द्धनबान्धवसहितस्य धर्मनिरतस्य । तस्य जयन्ति विनीता नायकदेवीभवाः पुत्राः ॥ ९६०६ ॥ केशव-लाइअ-मूंमण-नामानः पुण्यपुण्यधामानः ।। तेषु च केशवनामाऽजिह्मब्रह्मादिगुणगरिमा ॥ ९६०७ ॥ बालादिपुण्यकरनिजनिजकुटुंबसहितो हितोपदेशगिरः । आकर्ण्य तपागच्छेशानां श्रीसोमसुंदरगुरूणाम् ॥ ९६०८ ॥ आराधयितुं ज्ञानं लक्षग्रंथं च लक्षपुण्ययशाः । न्याय्येन लेखयन् निजधनेन चित्कोशयोग्यं सः ॥ ९६०९ ॥ साह्लादमलीलिखदमलीमसमुच्चैरनन्तजिनचरितम् । शशिवेदनिधिहयाब्दे १४९७ सुचिरमिदं वाचयन्तु बुधाः ॥ ९६१० ॥ प्रशस्तिरियं ॥ कल्याणमभितो भूयात् श्रीश्रमणसंघस्य ॥ श्री ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001445
Book TitleAnanthnath Jina Chariyam
Original Sutra AuthorNemichandrasuri
AuthorJitendra B Shah, Rupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages778
LanguagePrakrit
ClassificationBook_Devnagari, Literature, Story, N000, & N001
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy