________________
धम्मदेसणा
७२१
एवं खु जंतपीलणकम्मं ११ निल्लंछणं च १२ दवदाणं १३ । सरदहतलायसोसं १४ असईपोसं च वज्जेज्जा ॥ ९२६७ ॥ तत्थ बहुफुल्लफलदलकलियं छेत्तूण रुंदवणसंडं जीवणकज्जे न कुणइ सड्ढो इंगालकम्ममिह ॥ ९२६८ ॥ जं कट्ठकंदफलफुल्लमूलदलकारणेहिं कीरंति । छेया वणप्फईणं तं वणकम्मं चएयव्वं ॥ ९२६९ ॥ वित्तिनिमित्तं सगडपमुहजंताण घडणमइपावं । तं साडीकम्मसावएहिं परिवज्जियव्वं ति ॥ ९२७० ॥ नियवसह-करह-खर-सेरहेसु आरोविऊण परभारं । कज्जं न भाडियत्तं पावकरं सावएहिं सया ॥ ९२७१ ॥ फोडीकम्मे वज्जइ सुसावओ उड्ढकम्ममइपावं । सिलफोडणं च तह धरणिदारणं सीरए मुहेहिं ॥ ९२७२ ॥ करिकुंभदारणुज्जुयपुलिंदयाणं सयासओ नेय ।। घेत्तूण हत्थिदंते वणिज्जियव्वं सुसड्ढेहिं ॥ ९२७३ ॥ परिभोगे गहणे वा जायइ लक्खाए भूरिजीववहो । वज्जइ तव्वाणिज्जं सुसावओ तेण धम्ममई ॥ ९२७४ ॥ महुमज्जमंसपमुहं रसवाणिज्जं च पइ तेण गिही । तज्जोणियसंपाइमजीववहो जं हवइ तम्मि ॥ ९२७५ ॥ नववसह-करह-तुरयाइयाण कयविक्कया न कज्जा जं । लहइ च्चिय दासत्तं कुव्वंतो केसवाणिज्जं ॥ ९२७६ ॥ निस्सेससत्तसंताणपाणअवहरणकारणं गिहिणा । आजम्मं पि न कज्जं विसवाणिज्जं दयामइणा ॥ ९२७७ ॥ वज्जेयव्वं सुस्सावएहिं बहुपावपसरसंजणयं । घाणयघरट्टअरहट्टपमुहजंताण वाहणयं ॥ ९२७८ ॥ वसहाइवसणगालणअंकणकन्नाइफाडणसरुवं । निल्लंछणकम्मं सव्वहा वि सड्ढेण चईयव्वं ॥ ९२७९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org