________________
७१४
पमुगप्प ओयणम्मि अमुगं तुमए पयंपियव्वं ति । देउ न कसायवसा मुसोवएसो अणत्थकरो ।। ९१७६ ।। भूरिदविणज्जणासाए विनडिओ नप्पवंचचउरमई । कुज्जा सुसावओ कूडलेहकरणं जणविरुद्धं ॥ ९१७७ ॥ जोऽलीयवयणविरओ मुसावाओ होइ तेणमईयारा । वज्जेयव्वा पंच वि पंचगमइगमणपवणेण ।। ९१७८ ॥ जमुभयभवहियजणयं सव्वं पि सया तमेवभणियव्वं । जेण य परस्स पीडा न भवइ थेवा वि भणियं च ॥ ९१७९ ॥
सिरिअणंतजिणचरियं
अलियं न भासियव्वं अस्थि हु सव्वं पिजं न वत्तव्वं । सव्वं पितं न सच्चं जं परपीडाकरं वयणं ।। ९९८० ॥ लोयप्पयईइ जणयं वयणालंकरणममलकित्तिकरं । उप्पाइयप्पइट्ठं इट्ठं सव्वस्स वि जयस्स ।। ९९८१ ।। सयलजणमुक्खभूयं विस्सासकरं नरेसराणं पि । सद्धम्मवुड्ढऊ वत्तव्वं सव्वया सव्वं ॥ ९१८२ ॥ (जुयलं ) भणियं बीयमणुव्वयमिन्हिं तइयं कहिज्जए तुज्झ । थूलादिन्ना दाणच्चाओ तम्मिं विहेयव्वो ॥ ९९८३ ॥ सच्चित्तं अच्चित्तं मीसं वा परधणावहरणं जं । परिहरमाणस्स भयं अणुव्वयं जायए तइयं तेनाहडियं तक्करपओगजं कूडमाणतुलकरणं । रिउरज्जव्ववहरणं तप्पडिरूवंगयाकरणं ।। ९९८५ ॥ संखेवेणं कहियं तुज्झमईयारपंचयं एयं । एक्केक्कस्स सवं इहि आयन्नसु कहेमो ॥ ९१८६ ॥ जं अवहरंति चोरा मोसं तेनाहडंति तं भणियं । पच्छन्नं वियरंताणं ताण तं नेव घेत्तव्वं ॥ ९९८७ ॥ जं पुण राय - महायणव्वहारसमागयं भवइ मोसं । चोरावहरियमवि तं विन्नायं पि हु गहेयव्वं ॥ ९९८८ ॥
९१८४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org