________________
६५०
तीए समत्थि परिपंथिहत्थिकुलदलणकेसरिकिसोरो । भुवणप्पईवनामो कुमरो गिरिसो व्व गुरुकित्ती ॥ ८३४७ ॥ अप्पुव्वउदयजुत्तो अब्भसियकलोयबीयचंदो व्व । जो नवरवि व्व पुव्वाभासीजणजयसुहकरो य ॥ ८३४८ ॥ समवयवेसालंकारसारसामंतमंतिपुत्तेहिं ।
सद्धिं बंधुरकीलं कुव्वंतो गमइ कालं सो || ८३४९ ॥ कईया वि कसिणअट्ठमिनिसीहसमयम्मि जग्गए जाव । ता आयन्नइ आउज्ज - तालगीयस्सरं कुमरो ।। ८३५० ॥ तस्सरमणुसरमाणं दिठि पक्खिवर मुक्कपल्लंको । नियई य दुवालसभुयं पेच्छणयपरं नरं तिसिरं ।। ८३५१ । दोहिं करेहिं पडहं दोहिं मुइंगं च दोहिं तालाउं । वीणं दोहिं वंसं च दोहिं हत्थेहिं वायंतं ॥ ८३५२ ॥ नट्टवसुवेल्लिरभुयकरजुयविन्नाससंचरं तत्थ ।
घणमणिकुंडलमंडियमहिलाएक्काणणसणाहं ॥ ८३५३ ॥ बीएण मणोमयरायवासणावसविमुक्कफुक्केण । रमणीमुहेण वंसं वायंतेणं विलसमाणं ॥ ८३५४ ॥ तइएण महुरसरगाममुच्छणाजणियसवणजयसोक्खं । उग्गायंतं गीयं मज्झट्ठियपुरिसवयणेण ॥। ८३५५ ॥ ( कुलयं )
इय अच्चब्भुयअद्दिट्ठपुव्वपेच्छणयपेच्छणुत्तालो ।
वंचित्तु पत्ते अंगरक्खभडचेडपमुहनरे ॥ ८३५६ ॥
सिरिअणंतजिणचरियं
नवमेहडंबरं वरपावरणा लक्खियंगसंठाणो । करयलकयकरवालो वासहरा निग्गओ कुमरो ।। ८३५७ ।। (जुयलं) तं पेच्छंतो गच्छइ उच्छलियअतुच्छकोउउक्करिसो । चिंतइ य अहो एयं भुवणत्तयवहिभवं किंपि ॥ ८३५८ ॥ जं कुच्चकलियमेगं नरस्स मुहमित्थियाण पुण दोन्नि । गेवेज्जयमणिकुंडलनालट्ठियतिलयकलियाई ।। ८३५९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org