________________
१८८ ]
सूपसिद्ध – सुप्रसिद्ध
सूर - शूर १.१६.४८. ९.४; १४.९.११ सूरत स ( = सूर्य) १.७.४
- सूरपुत्त (सूर्य पुत्र यम ) ११.११.३
रेस (आचार्य विद्वान् ) १.५.६२.५.८ सूल - शूल ( = बबूलका काँटा ) ७.९.८
सूरि
सूल - शूल ( = पेटका रोग) २.१३.८
सूल - शूल ( = शस्त्र) ११.३.९, ११.७.२
सूसर—सुस्वर ८.५.५५८.१८.५५८.२०.५.९.१.९ संभव - संधव (सिंधु प्रदेशका निवासी ) ९.४. १०६
=
११.४.११; ११.६.१
संवलि - (= नरकका एक वृक्ष) १८.१.१०:२.११.६
सेज्ज - शय्या ३.१०.८
सेजवाल - शय्यापाल ( = शयन कक्ष
की देखरेख करने वाला ) ६.७.९ "सेडि-श्रेणि (श्रेणिचारण ऋद्धि) ७.७.२ सेटि — श्रेणि ४.४.४;६.३.२
सेण - सेना ११.४.११,१२.५.५; १२.१०.९ - सेण्ण ९.१०.७; ११.१.४
सेणामुह - सेनामुख ( = सेना एक भाग) १२.५.५ सेगाव-सेनापति २.२.३६.६.५
सेणि श्रेणि (= समूह) १२.१०.९
सेय - श्वेत ( ? ) १०.५.७
सेयंस- श्रेयांसनाथ ( = ग्यारहवें तीर्थंकर) १७.१०.६ V सेव - ( = सेवन करना, सेवा करना )
वर्त० तृ० ए० सेवइ १. १०.३
वर्त०
० तृ० ब० सेवंति १.५.५
वर्त०
० कृ० सेवंत १.१३.२;२.१.८;२.४.६ वि० द्वि० ए० सेविज्जहि ४.९.३, ५.६.१० कर्म० वर्त० कृ० सेविजमाण १२.६.३
प्रे० भू० कृ० सेवाविय ६.१३.४ पू० कृ सेविणु १.१४.२
सेव - सेवा १.१३.१२,३.११.४;६.१०.१ सेवाल - शृगाल १८.३.७
सेवि - सेवी ( = सेवा करने वाला) ६.७.२ सेल — शैल ७.१.४;८.१९.७;१६.१.७
*सेल्ल - ( = वाण; दे० ना० ८.५७) ११.३.१०;११.७.१;
१२.७.४
सेस - शेष ( = बचा हुना) २.१३.७,७, ६.८:१३.८.५ सेस - शेष ( = नाग ) ९.१३.९,१५.२.२
*सेह - ( = सेयी = एक प्राणी) ७.९.६
Jain Education International
पार्श्वनाथचरित
-
सेहर - शेखर ( = मस्तकस्थित माला) १.२.३,८.२२.३ सोइ - सोऽपि १६. १४. १ सोउ – सो तु ११.५.१३ सोंड-सुन्दा (सूँड) १२.२.३ सोंडीर शबीर १७.२१.४
सोक्ख – सुक्ख १.१०.५,२.५.७;४.८.७;७.१.७ सोच सोचना) वर्त०
=
० तृ० ए० सोचइ १०.८.१०
सोणिय - शोणित ११.३.१० सोत्तियश्री २.६.५ सोम-सौम्य १५.११.२ सोम --
-तस ( = चन्द्रमा) १७.२४.४ सोमदिसि सोमदिश (ईशान ) २.१०.२ सोमवंस - ( चन्द्रवंश) १०.१२.१९
=
सोमावतार - सोमावतार (चन्द्रवंशी ) ९.४.७ सोय - शीप (पवित्र) २.१६.२
=
सोरट्ठ - सौराष्ट्र ११.५.११ सोलंकिय-सोली चालुक्य वंशी) ९.४.८ सोलह – षोडश ७.६.७,८.४.६; १४.१.७, १४.३०.९ सोलस १.६.२
[ सूपसिद्ध
सोवंतय - स्वप् (सोना) का०व० कृ० + क. २.१३.४ सोवण ६.३.२०८.१३.८ सोवण्णकुमार - सुपर्णकुमार (= भवनवासी देवोंका एक भेद) १६.९.३
V सोस - शोषय् (= सुखाना ) वर्त० तृ० ए० सोसइ ४. १.४ भू० कृ० सोसिय ४.८,१२,६.१०.९ सोस - शोष (शोषक) ८.८.९ सोसण-शोषण (शोषक) ६.१२.१ - स्त्री सोसणी १२.११.१ सोह -- शोभा ५.११.४;५.१२.१२,८.१६.६६
=
=
८.१९.१; १२.१.४; १२.१.७
V सोह - शोम् (= शोभा देना = शोभित होना) वर्त० तृ० ए० सोहइ १.१६.१,१.६.६
सोहा – सौभाग्य ८.३.१०
सोहम्म - सौधर्म (= प्रथम स्वर्ग) ६.१४.२,८.१७.९
सोधम्म १६.५.१ सोद्देविणुशोधू (शोधना का० ० ० ०.२.११
ह
हउं अहम् १.२.१,१.१७.७;१०.१.६ हंस – त स १०.५.२,११.११.१७
For Private & Personal Use Only
www.jainelibrary.org