SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ १५०] पार्श्वनाथचरित [तुहिणाचलतुहिणाचल-तुहिनाचल (=हिमालय) २.१.१२ Vथरहर-(अनुर०) थरथराना तूर-तूर्य ८.७.२;८.२१.. वत० कृ० थरहरंत ११.८.२२ तेंदुव-(= तेंदु का वृक्ष) १४.२.२ स्त्री० थरहरंति ११.४.१७ तेतीस-त्रयस्त्रिंशत् ( = तेयीस ) १८.२०.३ भू० कृ० थरहरिय १२.१२.२० त्तय-तावत् ६.३.. थल-स्थल ६.१२.६ -तेत्तउ २.१०.६ Vथव-स्थापय तेत्तहिं-तत्र १.१९.१० वि. द्वि० ए०-यविज्जहि ४.६.३ तेत्थु-तत्र १.६.. वि. द्वि०० थविज्जहु २.१०.६ तेम-तथा १.१.८ कर्म वर्त० तृ० ए० थविज्जइ ३.११.१६.७." तेय-तेजस् ३.४.२,६.१०.५. वर्त० कृ. यवंतु ७.६.१ तेय-तेजस् ( = अग्नि ) ८.११.१२.११.१७७.६.७ भू. कृ० थविय ६.६.९८.१५.७. तेयरासि-तेजस् + राशि ३.१५.६. प्रे. भू. कृ. याविय १.११.७. तेयाणवइ-विनवति ( == श्रेयान्नवे) ६.१६.५ Vथा-स्था तेयासी-त्र्यशीति ( = तेरासी) १७.१८.३ वर्त० तृ० ए० थाइ २.५.३;३.६.३,४.१०.६ तेरह-त्रयोदश ( = तेरह )७.३.७ थियइ ४.७.१ तेल्ल-तैल १७.१.६ वर्त० तृ. ब. थंति १.१६.१० तेसट्टि-त्रिषष्टि (= त्रेसठ) १८.२०.१ थाई ३.८.७ तो-ततः ११.११.६ थाहिं १.५.३,२.७.४;६.८.. तोइ-तद् + अपि १.२.५. थियंति २.७.८ Vतोड-तुड् ( = तोड़ना) आ० द्वि० ए० थाउ १७.३.८ वर्त० तृ. ए. तोडइ ४.१.४ वर्त. कृ. थंत १२.७.१२ वर्त० कृ० तोडत ५.८.८ भू. कृ. थिय १.६.६; १.११.१ १.१७.१ २.५.४%; भू० कृ० तोडिय ११.११.७,१५.१.१०,१७.१५.६ तोण-तूण (= तरकश ) १३.६.११,१२.१०.४ थाइ-स्थायी ४.८.१२ तोमर-त स (= भाला ) ६.४.५,३०.६.२,११.७.३ थाणंतर-स्थानान्तर (1 = थोड़ा हटकर ) १.७.७ तोय-त स ६.१२.११,१०.५.३. (२ = भिन्न पद) ६.७.१० तोयतोर-त स (=जलाशय का तट ) १२.७.५ (३ = भिन्न स्थान) १५.७.५ तोरण-त स १.७.२ थाम-स्थामन (= बल) ८.२२.१० तोवि-तद् + अपि १.४.१२ सथाव-(= स्थान ) १.८.१ ७.१.३.१; १७.१०." तोस-तोष ५.१०.८६.१.२3११.८.३ थावर-स्थावर २.१२.७; १६.२.६ Vतोस-तोषय थाह-स्ताघ १.१२.. भू० कृ० तोषिय १.१.४,१०.१४.११ WV थिप्प-वि+गल (हे. ४.१७५ ) तोसय-तोषक ( = संतुष्ट करनेवाला) ६.२.१ वर्त. त. ए. थिप्पड १४.८.११ त्थय-स्थित २.२.१ थिर-स्थिर १.२३.४, २.... थिरकरण-(= स्थिर करनेवाला) ३.४.१० थिरमण-(= स्थिर मन ) ३.३.२, ६.४.१; ७.११.६ */ थक्क-(= स्थिर होना = रुकना; हे०४. १६) थिरवार-स्थिरवार (?) १३.६.६ वत० तृ० ए. थक्क १८.५.६ थिराथोर-स्थिर +थोर (दृढ़ और अस्थूल अर्थात् लचीला भू. कृ. थक्क १०.७.६,१४.४.११,१४.५.१,१५.५.६ कथट्ट-(- समूह = थट्ट ) ८.२३.५,९१.६.६;१३.२.२ #Vथुण-स्तु (=स्तुति करना है. ४.२४१) थण-स्तन १.७.१०:५.२.४ पू. कृ. थुणेवि ... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001444
Book TitlePasanahchariyam
Original Sutra AuthorN/A
AuthorPadmkirti
PublisherPrakrit Text Society Ahmedabad
Publication Year1965
Total Pages538
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy