________________
१४४ ]
Vणंद - नंद (= खुशी मनाना )
आ० द्वि० ए० नंदि ४.११.६
=
णंदण - नंदन ( ) १.६.०१.१.५१.१५.५४.७. मंदि-मंदि] (बलदेव) १०.२०.३
दिघोस - नंदिघोष ( = एक वाद्य ) ८.७.३
दिमित्त - नन्दि मिश्र ( सातवाँ बलदेव ) १७.२०.३ णक्खत्त-नक्षत्र १.६.१०.८.५.१ १०.५.१०, १३.६.२, १६.७.१ णक्खत्तमाल - नक्षत्रमाला ( = हाथीको पहिनानेकी एक विशिष्ट माला ८.१३.७; १२.१.७
णक्खत्तमाल — नक्षत्रमाला ( = नक्षत्र समूह ) १५.५.२ खनख ५.१२.१०
ण - नग ( = पर्वत ) ५.१२.८
णगिंद- नगेन्द्र (एक दिव्यास्त्र) १२.५.११ परिचय-ति (नाथ) ८.२०.५
=
V णच्च-नृत् ( = नाचना ) ८.१८.८८.२३.७
वर्त० त० ए० णश्च ८.५.५
भू० कृ० णच्चिय ११.४.१६; ११.५.५
णट्टू- नृत्य ११.५.५; १२.१२.२२
पट्टुसाल- - नृत्यशाला १५.७.४
ट्टारंभ - नृत्य + आरंभ १४.१४.६
णट्ठ- नष्ट (= नाशप्राप्त ) १.१३ ३; १.१४.६, २.७.६; ३.६.७;
१४.१७.१२
ण्ड - नट १२.१२.२२
णभंति - ( संभवतः णभ + अंत + स० ए) १३.६.४
Vणम
-----
पार्श्वनाथचरित
-नम् (= प्रणाम करना )
भू० कृ० णमिय १.२.६
प्रे० कर्म० वर्त० ० ए० णामिज्जइ १२.४.८ णमि नमिनाथ (इक्कीस मंजूर १७.१०.६ णमिय - ? ( = प्राप्त कराया गया ) ४.२.३ V णमंस - नमस्य् ( = नमस्कार करना )
भू० कृ० णमंसिय ३.२.३,६.१५.१८.२३.१२; णमंस ६.१७.११
णय नय १.८.६२.६.७
णयण - नयन १.६.१,१.१.३,२.११.६ णवणंत्रण - नयनांजन ६.११.१४ णवणादि नयनानन्दन् १५.४.६ णयर - नगर १.६.६,१.२१.४, १८.१३.७ णयरणाह - नगरनाथ ( = राजा ) २.६.१ णयरायर - नगर + आकर ( नगर समूह ) २.१.१ नगरी ६.२.६
यरिणाह नगरी + नाथ (= राजा ) २.३.८ जयवंत - नयवत् १३.३.१२,६.६.१
Jain Education International
नर-नर १.१.१२
णर--नरक ४.२.५,१६.४.५
रगुत्तार - नरक + उत्तार ( नरकके पार उतरना ) १८.१.१३
णरणाह - नरनाथ १.१७.५, ११८.३, १२.४.१ नरपुंगव - नरपुङ्गव १.११.६;२.३.१;१६.४.२ णरय-नरक २.११.३, ४.११.१
णरयगइ – नरकगति २.१२.१२.१२.१०,३.५.६ णरयालय- नरक + आलय ४.७.२
णरवर - नरवर २.३.६, ६.१३.७, १४.३.५ राहिव - नराधिप १.११.१० रिंद – नरेन्द्र १.१.४२.५.१२;२.७.५ परेसर-नरेश्वर १.१७.० परिणागर - नकिन+आर.१.७ लिणायर - नलिन + आकर ८.६.१० लिणि नलिनी ६.१२.१०३०.११.४ Vणव -नम् ४.५.६
[ णंद
वर्त० तृ० ए० णवइ १६.१८.१० वर्त० ० ० णवंति ८.१०.११ भू० कृ० णविय ३.१६.४,६.१५.४ पू० कृ० णविवि ६.६.१
पू० कृ० णवेष्पिणु १. १७.६
णव- नवन् (= नौकी संख्या ) ४.५.६ णव-नव ( नया ) ६.१६.३, ८.४.१० णवकार- नमोकार ७.११.२ णवजुआणा (२.५.२
-णव जुवाण १.१२.१
=
णवण - नमन १.१३.६, १०,१३,१० णवणवई - नवनवति ( निम्यानये ) ६.२.२,१६.२.५ णवणिहि--नवनिधि नौ निधियों ) ६.१.१३६.८.६ णवम-नयम (मी) ७.२.६१०.१६.० णवयार नमोकार ३.११.१४.२.१.५.११.२ मेणवर (= तद्नंतर ३० २.१) ४.०.१ णवरस - नवरस ८.१८.५
ह - नख ८.६.३
ह - नभ १.४.६; ६.१२.५
हंगण - नमस् + अंगण १.१४.१० हयल - नभतल १६.१०,११.५.१४ णहरनखर (= नाखून ) २.१२.१
गाइ इ ( ० ४.४४४) १.६६.१५.४.६.७.११
१५,१२.६ नाद नागेन्द्र ०.१.३
णाएसर - नागेश्वर १६.६.२
For Private & Personal Use Only
www.jainelibrary.org