________________
१३० ]
कलिंग त स ( = कलिङ्ग देश ) ११.५.१० कलिंग - ( = कलिङ्ग नामक वृक्ष ) १४.२.४ कलित स ( = कलिकाल ) १.१.६
कलिमल - स ( कलिकालके दोष ) १.१.६१.२.३,२.३.५;
=
४.११.२६.१५.५
कलिवारण - ( = कलिका निवारण करनेवाला) १८.१२.५
कलुस – कलुष १.१.६; १४.२१.५
कलेवर[-तस (= शरीर) १३.१२.१०
कल्लए - ( = कल; आनेवाला दिन ) ३.१०.६,१०.३.११ कल्ला - कल्याणवाद ( = ग्यारहवाँ पूर्वांग ) ७.३.६. कल्लाण - ( = मंगल ) ८.११.६,१५.१०.२ कल्लाण- (= जिन भगवान्का पूर्व भवसे व्ययन, जन्म, दीचा, केवल ज्ञान तथा मोक्ष प्राप्तिका समय ८.१.१ कल्लाणभाइ - कल्याणभाजिन् (= मोक्ष पानेवाला ) ३.३.७ कल्लाणमाल - कल्याणमाल ( = एक योधा ) ११.८.१३. कल्लोल - त स १४.१६.६.
कवण - किं ( = कौन हे. ४.३६७ ); ६.१५.६; १०.८.६;
१०.६.८.
कवसीस - (गृह, मंदिर आदिका शिखर ) १५.७.६
कवाड कपाट १.७.२
कवि स १.२.४
कवि-का + अपि ८.५.१.५.२८.५.३८.५.४८.५.५;
८.५.६८.५.७
कव्व - काव्य १.३.११.३.४;
कव्वड-कट (= खराब नगर, प्रदेश आदि ) ३.१.६; ६.३.४;
१४.१.१०
कव्वबंध - काव्यबन्ध ( = काव्यप्रबन्ध ) ८.५.७
कसण - कृष्ण ( = काला ) ३.५.८३.१४.७; ४.११.३;
११.७.७१२.१.३.
कसाय – कषाय १.१.३६.१६.१३; १४.१.६
कह कथम् १.२०.५, ३.३.४, ३.३.५;३.३.६; ३.३.७;
३.३.८४.७.७
कह कथा १.१.२; १३.२०.६
V कह-कथ्
पार्श्वनाथचरित
वर्त० प्र० ए० कहमि १.२.३;
वर्त० तृ० स० कहइ ८.५.७ वर्त० तृ० ब० कहंति ३.६.१०;१६.१२.० भ० द्वि० ए० कहेसहि १.१५.१.
कर्म० वर्त० तृ० ब० कहिजहिं १६.१.११
भू० कृ० कड़िय १.१६.३ २.१२.१. (बहुशः )
क्रि०
६० कृ० कहणहं ६.१५.७
Jain Education International
[ कलिंग
कण-कथन १८.३.३
कव - कथम् + अपि १.१५.६; १.२० ५;३.६.६; १३.८.१६ कहाणिबंध - कथानिबंध ८.५.७
कहिं मित्र + अपि १.५.३१४.६.१२१८.१.१३ काईकानि २.१०.८१३.१६.३ काओसा कायोत्सर्ग १७.२.१.
काकंदि - काकन्दीपुरी १७.१२:४ काण -तस (= काना ) ३.३.१० काणि कानि (१) (= कौनसी ) १३.१५.४ कापि कापिष्ट ( सातों स्वर्ग ) १६.५.५ काम-तस काम (१ = वासना ) ७.१.३ ( २ = सुंदर शब्द ) ७.६.१२ V काम-कामय्
वर्त० तृ० ए० कामइ १.१६.१२ वर्त० कृ० कामंत १.१३.१
कामदेव -- त स ५.१.१२;५.३.८; १७.७.७ कामधे कामधेनु ८.१.५ कामिणिकामिनी २.१.म
काय - (शरीर) ३.१.१५.७.६
कायस्थ - कायस्थ २.३.५
कायरत स ३.१.६; ६.५.२; ११.२.१३ कारण- -तस १.२०.४१४.१६.३
कारुण्ण — कारुण्य १३.१६.५
काल - त स १.११.१०२.२.१
काल त स ( = यम ) ७.१०.८; १२.११.१०
कालइट्ठा - कालइष्ट ( मृत्युके द्वारा चाही गई ) १२.११.१०
कालकेतु १२.१४.६
कालचक्क कालचक्र १७.३.१
कालपास - कालपाश (= ज्योतिषशास्त्र में एक कुयोग ) १२.६.४
कालरत्ति - कालरात्रि १०.६.६
कालसप्प — कालसर्प १.१६.१ कालो-कालो (समुद्र) १.१.६ कालोहि — कालोदधि (समुद्र) ७.१२.२ कासी - काशी ( = जनपद का नाम ) ८.१.३ काहल - ( = एक वाद्य ) ८.१८.३; १०.७.३
-काहला ८.२०.६ -- काहली ८.७.६
किंकिणि किंकिणी (छोटी घंटी) १२.६.६
किं चिकिंचित्१६.१०.१
किंचूण - किंचित् + ऊन १७.६.१ किंजर - किश्वर २.१४.१८.१३.२; १६.८.२
For Private & Personal Use Only
www.jainelibrary.org