SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ १२२] पार्श्वनाथचरित [ असुरमंति असुरमंति-असुरमंत्रि (= शुक्र) १६.७.. आउर-आतुर १०.१२.५ असुह-अशुभ १.२१.१२,५.६.१ आउल-आकुल (= भरा-पूरा) ७.८.८८.२०.१२ असुहावण-असुखापन १.१४.१२,१.२२.११:२.११.११ आउस-आयुस् (=आयु) १७.६.३,१७.१४.११ आउह-आयुध ११.१.१८ असेस-अशेष १.२.३,१.५.६,२.३.८,३.१.. आउहि-आयुधिन् २.२.११ असेसहर-अशेषहर (= सर्वनाशक) ६.१७.१२ Vआऊर-आ+ पूरय असोस-अशोष (=जो सोखा न जा सके ) १४.१६.२ भू० कृ० आऊरिय ८.१८.२;६.८.१०१०.७.३ असोहिय-अशोभित ६.१६.१० पू० कृ० आऊरिवि ७.६.१४ अहंग-अभंग (ज्ञान) १४.६.१ आएस-आदेश २.२.५८.१५.३ अहंग-(=भंगरहित = पूर्ण) ७.२.७ आकंख-आकांक्षा (= सम्यक्त्वका एक दोष) ३.५.१;४.६.७ अहम्म-अधर्म १८.४.५ आकण्ण-आकर्णम् (= कान पर्यन्त ) १०.२.३ अह्व-अथवा १.१२.११ ( बहुशः) आगम-त स १.२.३;३.१.१२,४.७.१०;७.३.६१३.१४.६ -अहवइ १.३.१ " आगमण-आगमन १४.२३.६ -अहवा १.६.६ , आचलण-आचरणम् (=पैरों से लेकर ) ४.११.४ अहि-त स (=नाग) ३.७.३,४.१२.६;११.११.१५ Vआढप्प-आ+रभ [हे. ४,२५४, पिशेल के मतानुसार अहिंद-अहि+इन्द्र १३.१२.६ इस धातुका संबंध आ+ धा से है] अहिंस-(=हिंसारहित ) १७.१५.१० भू० कृ० आढत्त ८.१८.५:१४.८.२ अहिंसण-(= अहिंसा) ३.६.३;४.८.१ Vआण-आ+ नय अहिकीड-अहिकीट २.१२.५ वर्त० प्र० ए० आणउँ १.१६.८ अहिजण-अभिजन (= कुलोत्पत्ति ) १०.३.१० वर्त० तृ० ए० आणइ ६.८.८ अहिणंदण-अभिनंदन (= चौथा तीर्थकर)१७.१०.३:१७.११.२ आ० द्वि० ए० आणि ८.१५.२ अहिणंदिय-अभिनंदित १.१.१२;७.११.२;८.२२.१२,१३.१.५ आ० द्वि० ए० आणहि १.२०.१ अहिणव-अभिनव १.१२.१,५.२.२;६.६.१ भू. कृ. आणिधि १.१३.१३ अहिदाण-अभिदान (= श्रेष्ठदान) १७.२०.१० पू० कृ. आणेविणु ५.३.१० अहिमाण-अभिमान १.१६.११.१६.६. आणंद-आनंद ६.५.१२ आणंद-आ+नंदय अहिमुह-अभिमुख ६.६.१०;७.११.३;८.६.१८.१५.५,१०.१.२ भू.कृ० आणदिय ६.१,५११.१.३;१३.१.६ Vअहिलस-अभि + लष आणंदण-आनंदन (= आनंद देनेवाला ) ४.४.६ वर्त० तृ० ए० अहिलसइ ७.७.५ आणंदिर-आनंदिन (= आनंददायक ) १.६.१,१.७.८ __ वर्त० तृ० ब० अहिलसंति १.१६.५ आणवडिच्छा-आज्ञाप्रतीच्छकाः १०.१३.२ अहिलास-अभिलाषा ३.८.४४.६.६ आणाणिउत्त-आज्ञानियुक्त (= आज्ञामें रहनेवाला) १.८.४ अहिव-अधिप ५.१०.२;६.५.६ आणावडिच्छ-आज्ञाप्रतीच्छक ६.१.६ Vअहिसिंच-अभिसिज आणय-आनत (= चौदहवाँ स्वर्ग) १६.५.८ आ० द्वि० ब० अहिसिंचहु २.३.१० /आताड-आ+ ताड अहो-त स १.१६.२;२.८.१ ८.३.४८.१२.८८.१५.१२; भू० कृ. आताडिय ४.१२.३ १८.५.१,१८... आदा-आत्मप्रवाद (= सातवाँ पूर्वांग ) ७.३.४ [आ] आदण्णउ-व्याकुल २.१३.१ आइ-आदि ८.४.८,१६.१५.३ आदेसिय-आदेशित ७.१.५ आइयर-आदिकर (= आदि तीर्थकर ) १७.११.१ आपइ-आपत्ति २.५.६ आउ -आयुस् (= आयु ) ६.१७.६ आबद्ध-त स (= लीन ) ५.८.१० आउकम्म-आयुकर्म ६.१५.१०;६.१६.५ आबंधण-प्राबंधक (=बंध करनेवाला) ७.६.७ आउच्छिवि-आ+ पृच्छका पू० कृ० २.१५.३ आबाल-आबालम् (= वालापन से लेकर ) ५.१.४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001444
Book TitlePasanahchariyam
Original Sutra AuthorN/A
AuthorPadmkirti
PublisherPrakrit Text Society Ahmedabad
Publication Year1965
Total Pages538
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy