SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ६५ पत्राङ्कः विषयः इन्द्रकृता सनत्कुमाररूपप्रशंसा, अश्रद्दधानदेवागमनम् , रूपभ्रंशात् सनत्कुमारस्य संवेगश्च । १४२-४३ रोगग्रस्तसनत्कुमारमुनि-सौधर्मेन्द्रप्रसङ्गः । १४४ [२४] ३०-३१ शान्तिस्वामितीर्थकर चक्रवर्तिचरितम् । शान्तिस्वामिनः पूर्वभवाः । १४६-४९ ३२-३३ कुन्थुस्वामितीर्थकरचक्रवर्तिचरितम् । १५२ [२६] ३४-३५ अरस्वामितीर्थकरचक्रवर्तिचरितम् । १५३-६३ वीरभद्रकथानकम् । १५३-६२ [२७] ३६-३७ पुण्डरीकवासुदेव-आनन्द बलदेवचरितम् । [२८] ३८ सुभूमचक्रवर्तिचरितम् । १६५-६७ [२९] ३९-४० दत्तवासुदेव-नन्दिमित्रबलदेवचरितम् । १६८ [३०] ४१ मल्लिस्वामिचरितम् । १६९-७१ [३१] ४२ मुनिसुव्रतस्वामिचरितम् । १७२-७३ अश्वस्य सम्यक्त्वग्राप्तिः, तत्पूर्वभववृत्तान्तश्च । १७३ [३२] ४३ महापद्मचक्रवर्तिचरितम् । १७४ [३३] ४४-४५ रामबलदेव-लक्ष्मणवासुदेवचरितम् । १७५-७६ [३४] ४६ नमिस्वामिचरितम् । १७७ [३५] ४७ हरिषेणचक्रवर्तिचरितम् । १७८ [३६] ४८ जयचक्रवर्तिचरितम् । । [३७] ४९-५१ अरिष्टनेमि-कृष्णवासुदेव बलदेवबलदेवचरितम् । १८०-२०९ हरिवंशोत्पत्तिः । १८१ कुरुवंशोत्पत्तिः । १८२ राजनीतेश्चत्वारो नयाः । १८५ युद्धवर्णनम् । १८६-८९ विषयः पत्राङ्क जयोत्साहो नगरप्रवेशोत्सववर्णनं च । १८९-९० वसन्तवर्णनम् । १९०-९२ अरिष्टनेमेदर्दीक्षा-केवलज्ञानावाप्ती, उज्जयन्तवर्णनं च । १९३-९४ वसुदेवस्य पुत्रषट्कवृत्तान्तः । १९५-९८ द्वारिकानिर्णाशः । १९९-२०० कृष्णवासुदेवस्य मृत्युः । २०२ सिद्धार्थदेवकृता बलदेवप्रतिबोधना, बलदेवस्य दीक्षाग्रहणं च । २०३-४ पाण्डवानां प्रव्रज्या, अरिष्टनेमेनिर्वाणं च । २०५-६ सौन्दर्यमुग्धवनितासमूहव्यापाराः। २०७ बलदेव-वनच्छिन्दक-हरिणानां स्वर्गमनम्। २०८ [३८] ५२ ब्रह्मदत्तचक्रवर्तिचरितम् । (आत्मकथा) २०९-४४ ब्रह्मदत्तस्य जातिस्मरणम् । २११ चित्रमुनेर्जातिस्मरणम् । २१२ ब्रह्मदत्त-चित्रमुन्योः पूर्वभवाः । १२-१७ जतुगृहप्रज्वालनम्, ब्रह्मदत्त-वरधन्वोः पलायनम् ।२२० ब्रह्मदत्तस्य बन्धुमत्या सह विवाहः । २२१ " पुष्पवत्या सह गान्धर्व विवाहः । २२४ , श्रीकान्तया सह विवाहः । २२६ कुर्कुटयुद्धम् । २२९ ब्रह्मदत्त-रत्नवत्योर्मेलापकः, मगधापुरं प्रति पलायनं च । ब्रह्मदत्तस्य रत्नवत्या सह विवाहः । , मगधराजपुत्र्या सह विवाहः । २३९ ब्रह्मदत्तस्य श्रीमत्या, वरधनोर्नन्दया च सह विवाहः । २४० , कटकवत्या सह विवाहः २४१ , दीर्घराज्ञा सह युद्धम् , जयः, नगरप्रवेशश्च २४१-४२ [३९] ५३ पार्थस्वामिचरितम् । २४५-६९ पार्श्वस्वामि-कठतापसयोर्मरुभूति कमठादयः पूर्वभवाः २४५-५६ २३२ २३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy