________________
प्रथमं परिशिष्टम् ।
३४३
नाम किम् ?
पत्रम्
नाम किम् ! महाविदेह क्षेत्रम् महावीर तीर्थकरः महावीरिय राजा महासीह (सिव) , महासुक देवलोकः ९३, ९५, ९९,
देशः
20.
भरह
मइसागर अमात्यपुत्रः १२१. १२२ ममहा देशः १४७, १८७-१८९,
२३३ मगहापुर नगरम्
२३२ मघव चक्रवर्ती मंज्झदेस
३१७ मज्झिम सन्निवेशः मणियंग कल्पवृक्षः मणिरह राजपुत्रः मणोरम उद्यानम्
२१२, मणोरमा राज्ञी
१४९ मत्तंग कल्पवृक्षः मदनिका दासी २६, २७ राजपुत्री राज्ञी च १८२,
२०५ मयणमंजुया विद्याधरपत्नी १५९ मयंगतीर
२१५ मयंगतीरा नदी
२१२ मरुदेव कुलकरः
१० मरुदेवा कुलकरपत्नी ३४, ३५,
३५, ४१, ४२ मरुदेवी कुलकरपत्नी १०, ३४,
नदी
६८
मद्दी
माम किम् ? पत्रम्
६९, ७२.७४, ८७, ९१, ९४, १०३, ११४, ११६, ११७, १२९, १३०, १३, १४२, १४७, १६०, १६७, १६८, १७४, १७६, १७८,१७९, १८७,२०६३
२३४, २४३ भरह चक्रवर्ती ४, ३८-४१,
४३, ४४, ४७-५०, ६३,
९७, ३२३ भरह नाट्यशास्त्रनिर्माता ३८
राजपुत्रः, रामभ्राता १७५ भरहखंड क्षेत्रम्
१३१ भरुयच्छ नगरम्
१७२ भवणरुक्ख कल्पवृक्षः भागवय प्रत्रजितलिङ्गम् भागवय दर्शनम् भागीरह राजपुत्रः ७०-७१ भागीरही
नदी भाणु राजा
१३३ भाणुवेग
विद्याधरपुत्रः भारद्दाम ब्राह्मण:
गणधरः भारह क्षेत्रम् १, ५१, ५५, ६२,
८३,८६, ८८, ९१-९३, ९५, १०४, १०५, ११५, ११७, १२९, १३१, १३३, १३४, १३८, १४९, १५२, १६४,१६८, १६९, १७२, १७४, १७५, १७७-१८०, २१०,२१२, २४५, २५७,
२७०, २७१ भिंग कल्पवृक्षः भीम+सेण
राजपुत्रः १८२ भूय
८४ भूयदिण्ण मातङ्गः
२१५ भुयलिवी लिपिः भोगभूमि देशः भोगमालिणी दिक्कुमारी भोगवई भोगकरा
राजा १८४.-१८९
महासेण राजा महिला नगरी १६५, १६९, १७७ मिहिला । महिहर राजपुत्रः महिंदसीह राजपुत्रः १३८-१४०,१४२ महु प्रतिवासुदेवः १३१, १३२ महुणिहाइ कृष्णवासुदेवः १९०, १९१ महुमई
२१४ महुमहण कृष्णवासुदेवः १८३, १९१ महुमासच्छण उत्सवः
२६४ महुयरिगीय नाटयप्रकारः २११, २४३ महुरा+उरी नगरी १८३, १८९ महेसर
१६२ महोरंग देवः
८४ मंगला राज्ञी मंगलावई क्षेत्रम् मंदर पर्वतः ३६, १६९, २७१ मंदाइणी नदी
२७८ मंदाइणीकच्छ बनम् मंदिर नगरम् मागह
४३, ४४ माणदेव भ्रमणः, ग्रन्थकारप्रशस्ती
श्रेष्ठी
१४२
१४८
३०२
मरुभूइ-ति
पुरोहितपुत्रः २४५, २४६,
२९७
२४९
मल्लदेव
अमात्यः, लेखक-
३३५
तीर्थम्
प्रशस्ती
वनम्
पर्वतः विद्या
१८८
देव
मल्लि+सामि तीर्थकरः १६९-१७२ महप्पद विमानम्
२५६ महसेण महाकच्छ राजपुत्रः महाकाल निधिः ४४, २१० महाजस राजा महातमप्पहा | नरकः ५१, २४३, २९९ महातमा महापउम निधिः ४४, २१०
चक्रवर्ती १७४ महापीढ राजपुत्रः श्रमणश्च ३२,
३४, ३८ महाबल राजपुत्रो राजा च १६
१६९ महामति श्रमण:
१४८
माणव निधिः ४४, २१० माणिभद्द __वणिक् ११, १२, १६ माणुसोत्तर मायंगी मालवंत पर्वतः माहणकुंड ग्रामः
२७० माहव कृष्णवासुदेवः माहिद
देवलोकः ८४, ९७, २०५ मिगावई राज्ञी मित्तवम्म क्षत्रियः
१७ मियावई-ती राज्ञी श्रमणी च ३०३,
२०२
१८१
मिरिह
राजपुत्रः परिव्राजकव
भोय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org