SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ . चप्पचमहापरिवारय । अञ्चन्तललियलायण्णविन्भमुम्भेयभूसणधराहिं । णिज्जियतवणिज्जुज्जलविरायमाणंगसोहाहि ॥ ७३१ ॥ जिणथुइसंबद्धक्खरपढमविसहतवयणकमलाहि । विम्बायम्बुव्वेल्लिरमणोहराहरदलिल्लाहि ॥ ७३२॥ उम्मिल्लदसणकिरणप्पहाविरायन्तवयणसोहाहि । सुसुयंधसासपवणल्लियन्तभसलउलबलयाहिं ॥ ७३३ ॥ भत्तिभरोणयसिरकमलमिलियकरयलकयंजलिउडाहिं । पवणुव्वेल्लचलंसुयसंजमणकयायरिल्लाहि ॥ ७३४ ॥ इय एरिसाई(हि) मणहरणेवच्छपा(पमा सियंगसोहाहिं । ------- समयं सुराहिवो पढिउमाढत्तो ॥७३५॥ कह ?दुक्खोहुदामणीरे पियविरहघणच्चुग्गदुग्गाहगाहे, जम्मावत्तम्मि भीमुब्भडमरणचलुलोलकल्लोलवाहे । संसारंभोहिमज्झे भवमयरमुहासंसियाणं जियाणं, तेल्लोकेकल्लणाहो जिण ! गरुयगुणो तं सि ताणं जियाणं ॥७३६।। अञ्चंतुद्धावमाणुब्भडघडियसमुव्बुग्गकोहाइचक्के, दुइंतचिंदियत्थोत्थवियसरिसयाहुत्तपत्थाणवके । जीवाणं कम्मतिव्वुब्भडतरणिकर फंसतावं गयाणं, संताणं होइ पूणं तुहचलणतरुच्छायमासंसियाणं ॥ ७३७ ॥ णिरयगतीसु विविहदुक्खोहसमुन्भडभिण्णगत्तओ, तिरियगतीसु तह य डहणं-इंकण-वाहणकयदुहत्तओ । मणुयगतीसु दरियदारिदसमुग्गयतावियंगओ, मुच्चइ दुहसएहि सइ पाणिगणो तुहपणइसंगओ ॥ ७३८ ॥ जं सुरसंभम(ब)म्मि सुरविलयसमुन्भवविविहसोक्खयं, जं खविऊण सयलकम्माइं जिया पावेंति सोक्खयं । जं मणुयत्तणे वि सामण्णरया ज(जा)यन्ति समसुहा, तं तुह चलणकमलसेवाणुरया पाति, णो मुहा ॥ ७३९ ।। ___ इय थोऊण मुराहिवो, काउं तिपयाहिणं पुणो पुणो वि।। पणमइ जिणस्स चलणए, महियलरंखोलमाणतरलहारो ॥ ७४० ॥ पण तओ दसण्णभहराया तं तियसाहिवइरिद्धिसमुदयं दण गरुयविम्हयपरवसायमाणदेहविहाओ थंमिउ न खणमेत्तं ठिओ, चिंतिउं [च] पयत्तो-अहो ! विमाणरयणस्स सोहासमुदओ, अहो ! सुरकरिणो रुइरंगया, अहो ! तियसवइणो विहववित्थरो, जेण पेच्छ एवं विमाणं, गंदणवणं किमेयं संताणय-पारियाययसणाहं । मणिमयपस्यगोच्छुच्छलन्तमयरंदरिदिल्लं ? ॥ ७४१॥ किंवामणिमयखंभुन्भडणिबिडपट्टउत्तुंगसिहरमालोहं । वरमंदिरसिरणिवहुल्लसं--(तमु)त्तावलिकलावं? ॥७४२॥ किं वा सलिलं फलिहच्छमित्तिसंकंतसुर-गरगणोई। वेउवुयपवणसमुल्लसन्तचिंधालिलहरिलं ? ॥७४३॥ किं वा थलं महीयलपरिट्टियामरविलासिणीरुइरं । बहुसुरसंचरणकयायरेहिं चलणेहिं छिप्पन्तं ? ॥७४४॥ किं वा एसो वि महीहरो त्ति एरावणो सुरकरिंदो। जेण गय[ण ग्गचुंबी विहाइ परिवियडकुंभयडो?॥७४५॥ इय एव विम्हयत्थिमियललियलोयणवियारपसरस्स । आलेक्खसंठियस्स व जाइ मुहुत्तरमहेकं ॥७४६॥ एवं च भरियणहयलाहोयं सुरमयं व सयलं जियलोयं मण्णमाणो, सुरविलासिणीमयाइं व सयलदिसामुहाई पेच्छमाणो, जाण-वाहणमयं व भुवणं भावयंती, मणि-रयण-कणयभरियं पिव जणवयं णियच्छंतो, 'णिप्फलपइण्णाफलो अहं' ति चिंतिउं पयत्तो । ता एसा हु मज्झ जा मंदिरम्मि संभोयलालसस्स सिरी। पेच्छ दरिदाइ मुरिंदरिद्धि[सं]दसणे एसा ॥७४७॥ उवमाणं जह गंभीरयाए गोप्पय-समुद्दसलिलाण । तह उवमिजइ रिद्धीए मज्झ रिद्धी तियसवइणो ॥७४८॥ जह रवि-खज्जोयपरोप्परप्पहाअंतरं पसंसन्ति । तह सुरवइणो मज्झ य रिद्धीए अंतरं एयं ॥ ७४९॥ इय अमुणियपरविहवेण पेच्छ तुच्छीको मए अप्पा । अहवा तुच्छो चिय होइ तुच्छहिययाण जंतूण ॥ ७५०॥ , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy