________________
५४ वद्धमाणतामिचरियं ।
२८५ चाहे क्सिहरवलएण कलुसिज्जमाणस्स वि भयवओ मणयं पि ण कलुसिजइ मणो ताहे कयं णेण सयलजलजलहरुअमन्तमहन्मकूडविन्भमं चलकण्णताल[ण]विक्खेवविसमविक्खित्तभसलवलयं चलणभरपेल्लणा(णोणमन्तदलियबसुहावलयं अविरलगंडयलगलन्तमयजलाबद्धदुद्दिणं वित्थरिय(य)थोरथिरसोंडणीहरन्तसीयरासारं दढभिन्नदन्तमुसलावलग्गभडभीसपकलेवरं गइवेयाणिलपल्हत्यवियडवडपायधुन्भडं गइंदरुवं । पत्तो य तह परिणओ करिंदो रोसेणायंबिरच्छिवत्तणओ कोंडलियसोडमामाओ । कहं ति?
अल्लियइ पडिगयं पिव अहियं गुणदाणपरिमलुप्पित्थो। दीहरकरग्गभायं वीरं णिम्महियतमपंकं ।। १५७ ॥ परियट्टइ रोसवमुल्लसन्तपरिदीहरंगुलीएण । खयकालासणिपडणाइरित्तकढिणेण हत्येण ॥१५८॥ तुलियपरिवियडगिरिकडयकढिणसारम्मि वीरवच्छयले । रहसेण परिणओ वज्जकढिणदंतग्गसंघयणो । १५९ ।। अत्यमियं थामे च्चिय [................................। ..................] जह से दढदन्तमुसलजुयं ॥ १६०॥
तो पमुक्तकरिंदरूवेणं च तेणं कयं पसरियामरिसवसरसियप्फुरन्तपडिसदकंदरं समुन्भडघडन्तभिउडिभीसणमुहकुहरसंजणियणिन्भरभयं पजलियजलणजालाकविलच्छिच्छडाविच्छोहपयरं दुईसणवयणकंदरुग्गउबिडिमदढदीहदाढ(द) सद्लरुवं । ओवइओ य सुरकरिंदकुंभुन्भडुण्णए भयवओ बाहुसिहरम्मि । अवि य
तिक्खणहणंगलुल्लिहणबद्धलक्खो परिस्थिरपउट्ठो। लग्गो तिहुयणणाइस्स उष्णए दढसुयासिहरे ॥१६१॥ परिवियडवयणकंदरकवलियभुयसिहरलग्गचलणग्गो। धुणइ धुणंतो गुरुगो समज्जियं कम्मसंदोहं ।। १६२॥ णभणंतीए वि थेवं पि तक्खणं अकयरोसपसराए । ओसारिउ न दूरं खमाए बग्यो भुवणगुरुणो॥१६३॥ इय दूरोसारियकुवियवग्यरूवेण तक्खणो(णा) चेव । संगमयसुरेण वियम्भमाणगरुयाहिमाणेण ।। १६४॥
कयं च णेण अच्चुण्णमंतघणकसणदेहपन्भारभरियभूमंडलुम्भडवयणकंदरललंतजीहालो(लं) दढजलयणिवहं व णिसायररुवं । केरिसं च?
गुरुजलयकालपसरन्तकसणरयणीतमोहसच्छायं । चम्म-ऽहिमेत्तपरिसण्हदीहणहरुब्भडावयवं ।। १६५ ॥ जलियच्छिसिहिसिहावलयदूरविच्छूढतारयाणियरं । उबिडिमदसणविप्फुरियचंदिमाधवलियदियंतं ॥ १६६॥ दढगाढपरियराबद्धकुइयभुययंदमुक्कफुकारं । वच्छच्छलरंखोलंतसरसकयसहियणरसिरोमालं ॥ १६७ ।। मुहकंदरमुक्कट्टहासहुयवहविणिग्गयफुलिंगं । तरलतडिदंडसच्छहकरकलिउल्लालियतिमूलं ॥१६८॥ तकालुकत्तियकरिवराइणा धरण(णि)खित्तरुहिरकणं । पायक्खेवायंपियधरणियलपडन्तगिरिसिहरं ।। १६९ ॥ भु[य]इंदपासबंधणगण्ठिणिबधुद्धकविलकेसोहं । भीसणणयणंतविर्णितदीहरुक्कासरिसदिहि ॥ १७० ॥ इय भीसणयरभल्लंकिमुक्कपे(फे)काररावसंवलियं । तिहुयणभयजणणणिसायरेंदरूवं सुरेण कयं ॥ १७१ ॥
तओ तिमिरसंघाउ व्व णिसियरो जिणयंदमुद्दविउमाढत्तो। अणेयप्पयारं तहा णेण खलीकओ जयगुरू जहा से वियलिओ बलाहिमाणो।
एत्थावसरम्मि य विमुक्कणिसायररूवेण सयलमुरा-ऽसुरेंददुव्बारवेयपसरो गुरुवेयवसुद्धृयमहिमंडलुच्छलियरयवडलोच्छाइयणहंगणो आमूलुम्मूलियपडन्तगयतुंगतरुसंडसंकुलो अविरलणिबद्धावडन्तघणतिक्खसक्करावरिसजणियवियणो सरहसोरुद्धधरणिधरसंपाडियकंपावियधरामंडलो पमुक्को पयंडकोयंडमारुभो । तेणं च पुंजइज्जंतरयवडलपरिभमंतवाओलिणिवहेण किं कयं ? अवि य
शत्तिसमुच्छलियपउरमहि(ही)रउद्धृयवायवलएण । महिमंडलं समन्तोन्तिा] संवेल्लिज्जइ व तब्वेलं ॥१७२॥ वेउब्बूढा णिवडंति तक्खणं दूसहोवलणिहाया। जयणाहोवरि खरतिक्खकोरधारा णहाहितो ॥ १७३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org