________________
२४०
चउप्पलमहापुरिखचरियं । त्ति भणिऊण जावाई उहिया ताव सविलक्खहसियं काऊण भणियं तीए-किं कि पि तुम्हाण वि अकहणीयमस्थि ?, किंतु लज्जा एत्यावरज्झइ, ता सुबउ, जेणाहं हत्थिसंममाओ रक्खिया सो हु तव्वेलाणंतरमेव रइरहिओ कुमुमबाणो व पविट्ठो मह मणं, ता किं बहुणा ?, जइ तेण समं ण घडति विही ता महमवस्स मरणं सरणं ति । तओ एयमायणिऊण साहिओमए तीए पिउणो वइयरो। तेणावि अहं तुह समीवं प्रेसिया। ता पडिच्छसु इमं बालियं"। पडिवण्णं च तं मए। सोहणदिणमुहुत्तम्मि य जहाविहववित्थरेण णिवत्तं पाणिग्गहणं । वरघणुणो वि सुबुद्धिणामेणामच्चेण णंदाहिहाणं दाऊण [कष्णं] कयं विवाहमंगलं।
एवं च दुवग्गाण वि तत्थ मणहररइमंदिरंतट्ठियाण एकया मडुरवीणाविणोएण, पुणो मणहरालावेण, अण्णया गीयकलाकलरवेणं, कयाइ दुरोयरकीलाहि, पुणो पण्होत्तर-बिंदुमई-सुहासियाईहिं च विणोयठाणेहि मुहमच्छमाणाण गच्छति वासरा। कह?
पवणंदोलियपरिमंदमंदिरुजाणविविहतरुसंडे । तरुसंडखुडियकुसुमुच्छलन्तवरसुरहिगंधम्मि ॥ २३१ ।। गंधंधलुद्धमुदालिजालचलचलणविहुयमयरंदे । मयरंदोरंजियभवणदीहियासच्छसलिलम्मि ॥ २३२ ॥ सलिलतरंगंतटियधयरविरावजणियसुइसुहए । सुइसुइयरहंगरवाणुबद्धकयसहप(?य)रिवरम्मि ॥ २३३ ॥ इय भवणुज्जाणे विविहपायवुप्पत्तिपत्तसोहम्मि । छायामेत्तपणासियसयलदुहावासदोसम्मि ॥ २३४ ॥ अविय-- शंकारमुहलभमरउलचलणजजरियजरढकुसुमम्मि । कोइलकुलकवलीकयपरूढसहयारमउरम्मि ॥ २३५ ॥ चटुलचओरुब्भडचंचुचुंबियाहव्वमिरियमउलम्मि । चंपयपरायपिंजरकविजलालीयणस्सम्मि(2) ॥ २३६ ॥ परिणियडदाडिमीफुडियफलबलग्गन्तकोरणियरम्म । कइकरयलकंपियणिबिडपडियजंबूफलोहम्मि ।। २३७ ।। एकेकमकुवियकवोयपोयपक्खालिपहयकुसुमम्मि । कुसुमरयारुणपरिभमिरसारियारावमुहलम्मि ॥ २३८ ॥ उम्मयपारावयविहुयपक्सविक्खित्तकुसुमरेणुम्मि । परिणयपूयफलविडव[विघडियदलणागवल्लिम्मि ॥२३९।। घगफलियणालिएरीफलणिवहत्थवयवित्थरिल्लम्मि । विविहविहंगागगतुडखंडिय(?या खंडखज्जूरे ॥ २४० ॥ उग्गयमयबरहिणधुयसिइंडि[? चंदम्मि] तंडवन्तम्मि (2)। मुहमहुरिणितकेयासहयरिकयसोक्खपसरम्मि ॥२४१॥ इय पवणपयल्लियबालकयलिदलणियरचंचलिल्लम्मि । गिम्हम्मि दिणद्धे वि हु णलद्धरविकिरणपसरम्मि ॥२४२॥ किंचकुमुयायरे व णोदिण्णतरणिकरणिकरमज्ञपसरम्मि। रहुसुयबले व्व संठियणीलंजणसंजुयंतम्मि ॥ २४३॥ जलणिहिपुलिणे ब पवालयुग्गमंकुरपयत्तसोहम्मि । सवोसहिकुसुमफलोववुण्णअहिसेयकलसे च ॥२४४॥ आलेक्खहरे व विचित्तवण्णसंपडियसउणसोहम्मि । णरणाहे व समुप्पण्णणियडचित्तासणिल्लम्मि ॥२४५॥ पुण्णायायढियघणसिलिम्मुहे गरुयसमरमग्गे च । कयघणसोहे इंदाउहे च बहुवण्णसोहम्मि ॥२४६॥ इय दंसणलोहक्खेवरुद्धसयलिदियस्थपसरम्मि । मार्यदियालिओ(ए) विच जणलोयणमणहरिल्लम्मि ।। २४७ ॥
एवं च कयविविहकीलाविणोयपसरं कीलमाणाण अइक्कंता कइइ वासरा। उच्छलिया सबओ अम्हाण पउत्ती। पेसियो दीहराइणा मगहाहिवइणो दूओ जहा-अप्पिज्जन्तु बंभयत्त-वरधणुणो त्ति । पडिवण्णं च तं तेण तस्स पुरओ। पुणरवि मग्गओ अम्हेहि समं मंतिउं पयत्तो-किमेत्थ करणीयं ? । मए भणियं-भो ! किमेत्तियाए चिंताए, अम्हेवाणारसिं णयरिं कडयराइणो समीवे गच्छिस्सामो त्ति ।
एवं भणिऊण पत्थिया अम्हे । सणियसणियं च वञ्चमाणा पत्ता वाणारसिं । गओ वरधणू तस्स समीवं ।
, लक्खं हसिऊण भजे । २ सदि जे । ३ लाकलावेण, क जे । ४ हस्तद्वयान्तर्वती पाठसन्दर्भो जेपुस्तके नास्ति । ५ केइ सू। ६ सह जे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org