________________
[५२ बंभयत्तचक्कवाट्टिचरियं]
नमो मुयदेवयाए ॥ उदओ सकम्मपरिणइवसेण बहुविहकिलेसलद्धो वि । होइ महापुरिसाणं पि गृणममुहप्फलविवाओ ॥१॥
अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे णिरन्तरं वसंताणेयगाम-जयरा-ऽऽयरो वि मुक्को कलिकालकलंकप्पभिइदोसेहिं पंचालाहिहाणोजणवओ। तत्थ य तियसिंदाएसकारिवेसमणविणिम्मियविणीयणयरि व्च सयलगुणगणाइण्णं कपिल्लं णाम णयरं । तम्मि दरियारिमद्दणो खत्तियकुलणहयलमियंको पसाहियासेसछक्खंडभरहाहिवो षम्भयतो णाम चक्कवट्टी। __तस्स य दीहत्तणेण बारहजोयणप्पमाणा, वित्थरओ णव जोयणाणि णव महाणिहिणो, तं जहा-णेसप्पो पंडुओ पिंगलओ सबरयणो महापउमो कालो महाकाली माणवओ संखो त्ति । एएसि पुण इमे णिश्रीया-णेसप्पसयासाओ गामा-ऽऽगरणयर-दोणमुह-मडब-पट्टण-खंधाराण णिवेसो । तह पंडुयाओ माणुम्माणपमाण-धण्ण-बीयाण समुप्पत्ती । पिंगलाहिंतो पुण जा काई पुरिसाणं महिलाणं च रह-तुरय-करिवरादीणं आहरणविही सा समुप्पज्जइ । सन्चरयणाओ पुण एगिदिय-पंचेंदियाईणि चौदस महारयणाणि । महापउमाओ पुण रुइरवण्णसंपण्णपवरसुयउप्पत्ती । कालमहाणिहीओ कालोइए विविहसिप्पविण्णासविसेसे । महाकालाओ मणि-मोत्तिय-रुप्प-सुवण्णादीण संभवो । माणवाओ जोहावरण-पहरण-दंडणीई गयणीई य संशायइ ति । संवमहाणिहीओ पुण करणंगहारोववेयणट्टविही चउबिहकव्वुप्पत्ती य ।
सो य संखमहाणिही" अइरुग्गए कालायरबंधवम्मि दिणयरे समागंतूण कयदिव्वरूपविसेसो धरणियललुलंततारहारो पणमिऊण विण्णवइ-अज्ज अमुगं विहि दंसहस्सामि । त्ति भणिऊण पडिगए तम्मि तो राया कयमजण-भोयणावसाणो सुपसाहियणियमंदिरस्थाणिमंडवतलम्मि णिसण्णो 'पेच्छणयविही पलोइउं पयत्तो । बहुविहकरणंगहारविच्छई सयलदिटिकलियं जहक्कम संपाडिज्जंतचउबिहाहिणयं चलंतचारुचारी विसेसयं संभाविजन्तवियम्भियभावाणुभावं पेच्छिऊण कंचि वेलं जहारिहं सम्माणेऊण विसज्जियासेससामन्तलोए संखमहाणिही वि गओ णिययणिवेसं । राया वि कइयवहुपरिवारिओ उवहसियसुरसुंदरीयणगुण-सोहमंतेउरमुवगओ । कंचि वेलं पंडियगोट्ठीविणोएण गमेऊण राया पविट्ठो णिययावासभवणं । णिसन्नो पवरपल्लंके । ताव य- .
णियजरढकिरणपसरंततावसंताविउ व्व सयराहं । अवरमहोवहिसलिलम्मि मन्जिङ विसइ दिणणाहो ॥२॥ अह अणिवारियपसरन्ततिमिरपन्भारभरियमहिविवरा । पैसरइ अंजणगिरिधूलिविन्भमा जामिणी सहसा ॥३॥
एवं च तमालदलसामलम्मि पसरिए तिमिरपैसरे पणट्ठालोए अत्थमुवगए ब्व जियलोए अप्पाणं पि करयलपरामुसण मुणिज्जइ । ताच य
जाया य समुभिजंतचंदिमादरपणोल्लियतमोहा । ससहरगन्भट्ठियजणियपंडुवयण च पुन्वदिसा ॥ ४ ॥
उग्गओ य विमलदप्पणो ब्व दिसाविलयाणं सयललोयणाणंदो चंदो । तओ पवड्ढिए चंदिमालोए समुप्पण्णो व्व जियलोओ। ऊससियं गयणमंडलेणं । तयणंतरं च के वावारा वट्टि पयत्ता ?
गुरुभत्तिपणामियपँवरसिरकरंजलिमिलंतभालयलं । पणमिज्जइ जिणवरचलणकमलमिह भबलोएणं ।। ५ ।। साहूहि दियससंजणियविहरणुप्पाइयाइयारेहिं । अणवरयं च पडिक्कमण-गिंदणादीणि कीरन्ति ॥ ६ ॥ तयणंतरपरिवढियसज्झायज्झाणवावडो अप्पा । संठाइ सदक्खक्खवियदुक्खलक्खो खमरिसीण ॥ ७ ॥ इय अवमण्णियसंसारदुक्ख-सोक्खाण मुणिगणिदाण । संजणियायलसिवसोक्खलंभगरुयाहिलासाण ॥ ८॥
१ 'नमो सुयदेवयाए' इति सूपुस्तके नास्ति । २ णव णिहिणो सू। ३ई रायणीई य सू। ४ 'कतुप्पत्ती जे । ५ ही पइदिणं भइरु जे । ६ ण दिव्य सू । . 'रूयवि जे । ८ पेच्छणविहिं जे । ९ रवित्थरं स जे । १० 'सामंतजियलोए जे । ११ वयपहुँ' सू। १२ पविसइ । १३ पयरे सू । १४ "पवरतरकं जे । १५ परियट्टिय जे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org