________________
उपपन्नमहापुरिसचरियै ।
हि विवरोक्खं गहिया लच्छी उ संपयं मूढ ! । गेण्हामि तुह णियन्तस्स होसु कज्जुज्जओ तुरियं ॥ ७ ॥ तओ एयमायणिऊण भणियं दूषण
किं बहुणा भणिएणं ?, एसो मह सामिओ तुह समीत्रं । संपत्तो बलभरमिलियणयर-गामा -ऽडइ-मडंबो ॥ ८ ॥ चलियम्मि तम्मि पयलइ पहुम्मि महिमंडलं णिरवसेसं । अक्कन्तफणावलओ जायइ विहडफडो सेसो ॥ ९ ॥ सहसुच्छलन्तजलणिवहचालिउप्पित्थवलियकरिमयरा । पलयकरिणि विलम्बंति तक्खणं चेत्र मयरहरा ॥ १० ॥ सहसुद्धाइयवरतुरयखुरपुटुच्छलियधूलिमलियंगो । होइ ससको सको वि जम्नि चलियम्मि णरणाहे ॥ ११ ॥ मत्तकरिकरडनिज्झरगलन्तमयसलिलबहुलवालिद्धं । जायइ सहस चिय दुद्दिगं ति चलियम्मि धरणीए ।। १२ ।। णिसियकरवालभासुररविकिरणालिद्धजाय तडिखंडं । चलियवरपकपाइकभासुरं होइ महिवढं ॥ १३ ॥ होति ससंका चलियम्मि जम्मि भुत्रणम्मि लोयपाला वि । तस्सऽज्जियम्मिलगुणजसस्स मणुएस की संका ? || १४ || इय कुणमज्झ वय होसि सुबुद्धि त्ति, तुह हु ! जियंतु । सड़ बंधवा य मित्ता, तुमं पि णिरुववसरीरो ॥ १५ ॥ तओ एयमायण्णिऊण भणियं पुरिसोत्तिमेणं-रे रे वयणमेत्तसार ! मुहचवल ! किमेवमप्पा पसंसिज्जा पिल्लाजि - मावलग्गेणं तर अवि य
१३२
वयणं वयणं चिय होइ केवलं सैयलअत्थपरिहीणं । णिव्वडइ भुयवलेणं जयम्मि पुरिसाण माहप्पं ॥ १६ ॥ इय एवमाइ बैहुयं भसिऊण पेसिओ दूओ । दिण्णं पयाणयं सोहणे दिवसे पुरिसोत्तिमेणं ति ।
1
ओवयत्यविहिं णियइरज्जुसंदाणिएहिं महु-केढवेर्हि गियबलसमे एहिं दिष्णं पयागयं ति | मिलिया अत्ररोप्परं, समावडियं जुज्झं । जुज्झति महाभडा । दिज्जति साहुकारा । उच्छाहिज्जन्ति परोप्परं सुहडेहिं सुहडा | दुहुँ - लंति सुण्णासणा तुरंगा । णचंति कबंधाई । घोसिज्जंति बंदियणेण णामावलीओ । त्रियम्भन्ति गयघडाओ । तोरविज्जन्ति पक्कपाइका । सुमरिज्जति सामिसालपाया परिहवा य । सुमरिज्जइ आउहं इट्ठदेवया य । पयासिज्जइ पोरुसं जसो य । णिन्त्रडइ खग्गधारा कित्ती य । घेप्पइ पडिवक्खसिरी गयघडा य। णिज्जर दिसामुहेसु पडिवक्खो" पयावो य । पैतिदियहं बड्ढइ संगामो रणुच्छाहो य। दिज्जन्ति महादाणाई खग्गपहारा य । धावन्ति करिकुम्भत्थलुच्छलियरुहिरधाराहिं मंडलनाई मलणाओ य । एवं च गरुए समरभरे छिज्जेतेसु करिवरसिरेसु, फालिज्जन्तेसु तुरयतिएसु, लूयमाणासु भूयासु, तओ दारुणे रणे, भीए कायरजणे, हरिसिए मुँहडजणे, पयट्टे बहुजणमरणे, पत्रत्तं पहाणजैज्झं । हक्कारिओ पुरिसोतिमेणं महुचकहरो । 'वॅलिओ य तस्साभिमुहं । भणिओ य पुरिसोतिमेगं - एस अवसरो पुरिसत्तणस्स, ता कुण आउहं, पैंयासेहि आउहेण णियबलं, किमेत्थ वायाए ? त्ति । एवं भगतो गहिओ अगत्ररयसरधोरणीए महुणा । तेर्णे वि दक्खत्तणगुणेण पहिया सरेहिं चेत्र सरा । तओ खलिऊण सरेहिं सरे महुणो “छिष्णो चात्रस्स गुणो । गहियं तेण कोन्तं । घत्तियं पुरिसोत्तिमाभिमुहं । तमेतं मुसुंढीए कयं सैंयसक्करं । पुणो गहियं खग्गरयणं । तं पि खुरप्पहयं सह अंगुरणं * धरणीए विडियं । पुणो गरुयामरिसर्वैसरज्जंतलोयणेणं गहियं चक्करयणं । तं पि तस्स रज्जं पित्र पुरिसोतमस्स करयलेऽवलग्गं । तओ दट्टूण हत्थट्ठियं चक्करयणं पुरिसोत्तिमेण भणियं-पेच्छंतु सुहडा, अवलोयन्तु तियसा, र (इ) क्खंतु दाणत्रा, एस संपयं ण होसि । त्ति भणिऊण मुक्कं चक्करयणं । छिष्णं सीसं महगो । केद्रवो वि तस्स भया णावणा वावाइओ । ओयवियं भरहद्धं । भुंजइ भोए । सुप्पहबलदेवेणावि गहिऊग सामण्णं, पालिऊण पव्वज्जापरियायं, उप्पाडिऊण केवलं, "सिद्धिसमिद्धी समद्धासिया ||
1
इति महापुरिसचरिए पुरिसोत्तमअद्धचक्कवहि [? -सुप्पभबलदेव ] चरियं सैम्मत्तं ॥ २३-२४ ॥
१ महिवेढं जे । २ का गणणा जे । ३ बहु जे । ४ सयलसत्थ जे । ५ बहुं जे । ६ भाणिकण सू ।
'वयतविएहि सू ।
८ दुरुदुल्लेति जे । ९ तुरंगया सू । १० क्खो नियपयायी जे । ११ पइसमयं जे । १२ सुहडमणे सू । १३ जुद्ध जे । १४ चलिओ तस्साभिमुद्दो जे । १५ पयासह जे । १६ तेणावि जे । १७ सरो सू । १८ छिष्णो य धणुहस्स जे । १९ कुतं जे । २० सयसिकरं जे । २१ खुरु जे । २२ वि सू । २३° वसवज्जत सू । २४ पुरिसोत्तिभकरे विलग्गं जे। २५ अवलोएंतु जे । २६ भाउभो जे । २७ सिद्धी सम जे १८ पुरुष सू । २९ परिसमप्तं ति जे ।
Jain Education International
For Private & Personal Use Only
の
www.jainelibrary.org