________________
१७-१८ दुविटुवासुदेव-विजयबलदेवाण चरियं ।
१०७ चप्पयाणेण उक्गरियं, ण आरोविओ अप्पा संसए, ण णिसियासिसंकडगया परबलं मंजिऊण आणिया पयतिचवला रासिरी । तावेवं एयं । ति भणन्तो पलोइओ रायपुत्तीए पढमसमागमदूईए विव समिद्वार हिययाऽऽवेयपिसुणणसमarre साहिलासre दिट्ठीए कुमारो । गमियं च विहिकहाहिं जामिणीसेसं ।
पहाए णिग्गओ हिययं गहेऊण कुमारीए णियहिययविणोयणस्थं कुमारो गेहाओ । गओ णिययभरणं । पत्तो किंचि कालं तसणसुत्रिणयजायत्रिसेसत्रम्महुच्छाहो । कयं उचियकरणिज्जं । ठिओ अस्थाइयामंडवे । समागया वीसभत्थाणीया वयंसया । पुच्छिओ तेर्हि ओलुग्गत्रयणकमलो उव्वेयकारणं । तेण वि साहिओ कुमारीसप्पवइयरो । जग्गिया य जामिणी णीसेस त्ति । इमिणा मणागं गरुयं उत्तिमंग, जड्डाणि अंगाणि, णिद्दाउराणि लोयणाणि । तो तेहिं भणियंसोहणं संजायं जं जीवाविया कुमारी ।
तओ वयंसयसमेओ किंचि कालं अच्छिऊण कुमारो विसज्जिऊण वयंसए, आरुहिऊण वलहियं णिवण्णो सयणिज्जे । तंत्र कुमारं चिंतयन्तो निरुद्धासेसपाडुयपवेसो अवहत्थियासेसकरणिज्जो जोगी व झाणोक्गओ चिह्न | ताव य बीययियभ्रूण सदेसाओ सह समागरणं मन्तिसुरण पसण्णचंदेणं पत्रिसिऊण भणिओ जहा - कुमार ! किमेवमवत्यो वि महं जैहद्वियं ण साहेसि ? । कुमारेण भणियं - "मित्त । किं साहेमि 3, वाणी चेत्र एवंविहे विसए पट्टि ग उच्छहइ । मया चिंतियं - 'किमेवंविहेणं वइयरेणं साहिएणं ?, कयाइ सयमेव उवसमो भविस्सर' ति । जात्र अतीवानमणिमाणो व पंचबाणो मज्झोवरिं सयबाणो व् संवृत्तो, ता किं करेमि ?, जण्ण सक्केमि अप्पाणयं संघरिडं । कस्सSora मए तुमं विहाय साहियव्वं ?, केण वा अण्णेण मज्झ उत्रइसियव्वं ?, कस्स वा अण्णस्स मह सन्तिया पीड ? त्ति । तासामि तु अजमहं राईए रायधूयाजीत्रावणनिमित्तं गओ । जीवाविया य सा मए दुट्ठोरगस्स । तीए पुण महं आसत्थाए णयणसरपहरधोरणी पेसिया । तेहि य "दिद्विपहारेहिं तहा सल्लिओ जहा ण जाणानि किंचि वि करणिज्जं, पण रोयए भोयणं, णाऽऽगच्छा गिद्दा, ण रती सयणिज्जे, ण बाहिं, ण एगागिणों, ण परियणपरिगयस्स ति । किं बहुणा ? दुल्ललम्भम्मिजणे जस्स अवुण्णेहिं होइ अणुबंधो। गिरिसरियासलिलेण व पइदियहं तेण सुसियव्वं ॥ ६ ॥ लज्जापरव्वसा सा, अहं पि संतरागओ इहई । एवंविहा अवत्थ त्ति मज्झ, को तीए वज्जरउ ? ॥ ७ ॥ दुल्लहजणाणुराएण गरुपेमाणुबंधपसरेण । एवंविहम्मि काले सलहिज्जर मित्त ! मरणं पि" ॥ ८ ॥
एयं सुणिऊण पसण्णचंद्रेण संकन्तदुक्खभारेण जंपियं- कुमार ! किमेक्माउलीभूओ ?, जहा तीए तुह एरिसी अत्था जगिया तहा तक्केमि तए वि तीए एरिसी अवस्था कया चेव, ता मा संतप्प, इच्छा सा तुमं ति । कुमारेण भगियं - "ण याणामि इच्छइ ण व त्ति, मज्झं पुण एरिसी अवस्था, अवि य
गरुपियसंगमासात्रियं भणुद्दामरणरणुष्पित्थं । मह हिययं ईण्हि मित्त ! ण याणिमो कह णु संठविमो ?" ॥ ९ ॥
पसण्णचंदेण भणियं -वीसत्थो होहि, अहं तहा करिस्सं जहा तुहं तीए सह संगमो होइ 1 एवं भणिऊण णिग्गओ गेहाओ । गओ हट्टदेसे । गहिया तेण मोल्लेण वीणा । वीणं गेव्हिऊण गओ राउलाभिमुहं । दिट्ठा कुमारीए ast वीणा । पुच्छिओ य-किमेस विकाइ ? । तेण भणियं विक्काइ । चेडीहिं भणियं - अम्हसन्ती कुमारी गेण्डर मोल्लेणं जइ दंसगगिमित्तमसि । तेण भगियं - हुं आणेयव्वा । ताहिं भणियं आणेमो । समप्पिया वीणा । चेडीओ गयाओ कुमारीसमीवं । दंमिया वीणा । तीए भगियं-केत्तिएण मोल्लेण लब्भइ ? । ताहिं भणियं ण अम्हेहिं पुच्छिओ । तओ कुमारी पेसिया चेडी मोल्लपुच्छणत्थं । तेण भणियं जइ अहं सयं देक्खामि कुँमरी ता कुमरीए जहा पडिहायइ तहा चैत्र पयच्छामि । ताहिं (? तीए) हट्ठियं चैव साहियं । सद्दात्रिओ कुमारीए गुरुविरहसोसियंगीए रणरणयविणोयणत्यं ति । तओ पायवडणुओ य उवविट्ठो दिण्णासणे । पुच्छिओ कुमारीए-कओ तुमं ? । तेण भणियं विवित्तमादिसउ जेण सव्वं साईमि । तभ तयणन्तरमेव पलोइयाई पासाई । दूरीहूओ परियणो दिट्टिममुञ्चन्तो ठिओ ।
१ "तो पुलइओ जे । उव्वेवका जे । ३ 'रुढिऊ' जे ४ जहिट्ठिये जे । ५ संवरिउ जे । ६ ज्ज अहं जे । ७ णय पहा जे । ८ लीड्यो जे । ९ इण्डिमित्त ! ण यणिमो जे । १० तुमं जे । ११ एयं जे । १२ लहु जे । १३ कुमारी जे । १४ जहिट्ठियं जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org