SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ [१४-१५तिविठ्ठवासुदेव-अयलबलदेवाण चरियं] :-:-:-: सेजंसतित्थयरकाल एव तिविठू णामेण अद्धचक्कवट्टी असीइधणूसुओ चउरासीवरिसलक्खाऊ समुप्पण्णो । कहं ? भण्णइ मणयं पि णेय विसहइ सूरो तेयस्सिणं वियंभन्तं । जेण मलिउं मियंकं पच्छा भुवणं पसाहेइ ॥१॥ अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे पोयणपुरं णाम णयरं । तत्थ य राया पसाहियासेसदिसावलओ पयावई णामेण परिवसइ । तस्स य महादेवी सव्यंगसुंदरी मिगावई णाम, अवि य-- मणिकिरणकरंबियकुसुमदामसंवलियपम्हपन्भारो । घणसण्हकिण्हणिद्धो णिज्जियसिहिकुंतलकलावो ॥२॥ सयलकलालयससिबिम्बैविम्हयुग्गारकन्तिपडहत्थं । वयणं मयणुम्मिलंतपंडुगंडयलराहिल्लं ॥३॥ अण्णोण्णपीडणुब्भडपरिणाहाहोअरुद्धवच्छग्रलं । उवरिपहोलिरहारं अलद्धविवरं थणावीदं ॥ ४ ॥ णिज्जियसेसुवमाणं मणिमयकडयुच्छलन्तहलबोलं । परिणाहपीवरावं दुराहयं(?) बाहुजुयलं से ॥५॥ अहमहमियवड्ढतेहि रमण-थणेहिं तहा परिक्खविओ । जह मुहिमेत्तगेझो मज्झो खामोयरगुणेण ॥ ६॥ णवघडणकंचिदामोरुभूसिओ वियडरमणपन्भारो । मयणकलहंसरमणेक्कजोग्गपुलिणत्थलुच्छंगो ॥७॥ णिच्छल्लियरम्भागम्भसच्छहं पीणजायपरिणाहं । वररमणभवणखंभं थिरोरुजुयलं मणभिरामं ॥ ८ ॥ सायड्ढियकलहंसालिमणितुलाकोडिरयणचइयं । आविद्धसंधिबंधणगूढसिरं चलणजॅयलं से ॥९॥ इय मणहरसव्वंगाए भूसियासेसभूसणगुणाए । मुंजइ इमीए सद्धिं राया हियइच्छिए भोए ॥ १० ॥ एवं च राइणो विसयसुइमणुहवन्तस्स अइकंतो कोइ कालो। अण्णया य मिरिइंजीवो संसारमाहिडिऊण अणंतरभवे महासुकाओ चुओ इमीए गन्मम्मि समुप्पण्णो। दिट्ठा य तीए रयणीए सत्त महासुमिणा । साहिया दइयस्स । तेण वि समासासिया पुत्तजम्मेणं । तो पुण्णेसु णवसु मासेसु भट्ठमेसु राइदिएसु सुहंसुहेण दारयं पम्या। कयं वद्धावणयं । मुक्काणि सम्बबंधणाणि । तस्स य पट्टीए वसतियं दठूण माया-पितीहिं तिविट्ठ त्ति णामं कयं । तस्स य जेट्ठभाउओ अयलो णाम बलदेवो ति। सो य तिविठ्ठ वज्जरिसहणारायसंघयणो महाबल-परकमो सयमेव लोयं अभिभवन्तो वड्ढिउमादत्तो। उम्मुक्कबालभावो य विक्कमेकरसिओ सुहडावलेवं वहिउमाढत्तो । अवि य तूसइ वीरकहासुं पसंसई साहसेकरसिए उ। दळूण य सोडीरं अहियं रोमंचमुबहइ ॥ ११ ॥ एवं अणवरयं वीरकहं पसंसंतस्स आणदियजणणि-जणयस्स विणिग्गयसाहुक्कारस्स सयललोयचमकारकारिचेट्टियस्स समुप्पण्णा बुद्धी-किमहं जुवइजणो व्व अणिग्गयपयावो अविणायलोयबला-ऽबलो घरमेत्तवावारो चिट्ठामि ?, ता णिम्गंतूण घराओ पयडेमि पोरुसं, पयासेमि भुयबलं, तोलेमि अप्पाणयं, अवणेमि णीसेसाणं बलाहिमाणं । इति चिंतिऊण आउच्छिऊण य जणणि-जणए आरुहिऊण य रहवरं कइवयबलसमेओ णियभुयदंडसमेओ कयविक्कमंगरक्खो विणिओइयणियवोहमंती अवमणियासेससोडीरो महिमंडलं भमिउमाढत्तो। १ विम्हमुग्गार जे। २ लरेहिल जे। ३ वद्धतेहिं जे।जुबलं जे। ५ मिरीयीजी सू । ६ महसु सू। . अयडो सू । ८ 'अवि य' इति सूपुस्तके नास्ति । ९ भुव जे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy