________________
द्वितीयं परिशिष्टम् नन्दीहारिभद्रीवृत्ति-तदुर्गपदव्याख्या-लघुनन्दिवृत्त्यन्तर्गतानामुद्धरणाना
मकारादिवर्णक्रमेणानुक्रमणिका ।
उद्धरणादि पत्र पङ्क्ति उद्धरणादि
पत्र-पङ्क्ति अउणत्तरि चउवीसा
९१-२ अन्ने ण चेव वीसुं अउणत्तीसं वारे
९१-५ [विशेषणवती गा १५४] अकर्तरि च ११२-१३ अन्ने मन्नति मई
१२७-१९ अक्खरलंमेण समा
१६९-१६ विशेषा. गा. १५४] [विशेषा गा. १४३]
अन्यथाऽनुपपन्नत्वं
४८-३२ अचित्ता खलु जोणी
१००-७ [न्यायविनिश्चय का. ३२३ ] [जिन संग्र गा. ३५९, जीवस. गा. ४६] अपुत्रस्य गति स्ति
१८५-११ अजाद्यतष्टाप् १८-७ अप्रशान्तमतौ शास्त्र
१०२-२० [पा. ४.१.४]
अभंतरावही नाम जत्थ १२०-५ अज्ञः सुखमाराध्यः
१११-१ [आवश्यकचू. विभाग १ पत्र ६२] [भर्तृहरित्रिशती १.२]
अर्शआदिभ्यः
३४-९ अज्ञो जन्तुरनीशः स्या- १६४-१८ [पा ५ २ १२७] अटेगसट्ठिभागा
१६२-११ अवि गोपयम्मि वि पिए १६-२६; १०६-२८ अणिगूहियबलविरिओ
७६-२ [विशेषा. गा. १४६९, कल्पभा. गा. ३४९] अण्णो दोज्झिहि कल्लं १६-३०: १०७-२४ अव्वत्तमणिसं ५४-२८, १४५-२९ [विशेषा गा. १४७३, कल्पभा गा. ३५३] विशषा गा २१२] अत इनि ठनी
अश भोजने
२०-९
[पा धातु १५२४] [पा. ५. २. ११५] अतिसेस १ इढि २ आयरिय ३ ७५-२५
अशू व्याप्ती
२०-८ [निशीथभा गा ३३]
[पा. धातु. १२६५]
अशोकवृक्षः सुरपुष्पवृष्टि- १-२१, ६३-१ अतीतानागतान् भावान्
६३-२७
असंखेयाणं समयाणं समु- २७-२३ अत्थं भासइ अरहा
१८-१२
[अनुयो सू १३८] [आव नि. गा. ९२]
अस्यामेव हि जाती
७१-९ अथशब्दः प्रक्रिया-प्रश्ना
अह ण वि एवं ता सुण ४१-२० अनपत्यस्य न सन्ति लोकाः ६१-२८
[विशेषणवती गा. २०३] अनशनमूनोदरता
अह देसणाण-दसण
४२-२३ [प्रशम आ १७५]
[विशेषणवती गा. १५७] अनादिमानागमः ५२-२६ ___ अहलोइयगामेसुं
१२२-२३ अनुपयोगो द्रव्यम्
२-८ अहिंसाव्यवस्थितः तपस्वी [अनुयोग. सू १३]
अंतो-बहिनिबत्ती
११३-३० अन्ने अणक्खर-ऽक्वर
१२७-२३ अंबत्तणेण जीहाए १६-२४; १०६-१६ [विशेषा गा. १६२]
[विशेषा. गा. १४६७, कल्पभा. गा ३४७]
उद्धरणादि
पत्र-पठित आइच्चजसाइ सिवे १६९-टिप्पणी आइच्चजसाईण
९०-१५ आगंतुवाधिखोमे १७-६; १०८-२३ [विशेषा. गा. १४७९, कल्पभा. गा. ३५९] आचार्यस्यैव तज्जाडयं १०३-१५ आज्ञाप्यते यदवशः
७१-१२ आतश्चोपसर्गे
१८-६ [पा. ३ १.१३६] आतो लोप इटि च १७-१४; १८-६ [पा ६.४ ६४ ] आदेसो त्ति पगारो ५५-२८; १४९-३ [विशेषा. गा. ४.३] आदेसो त्ति व सुत्तं ५६-२, १४९-१९ [विशेषा. गा. ४०५] आमे घडे निहितं
१६-८ [नि. भा. गा. ६२४३] आयरिए सुत्तम्मि य १६-१४; १०३-२० [विशेषा. गा. १४५७, कल्पभा. गा. ३३७] आयारम्मि अहीए [आचाराङ्गनि. गा. १.] आहार सरीरिदिय
३४-७ [बृहत्सं. गा. ३४९] इक् कृष्णादिभ्यः
१-२३ [पा. वा. ३-३-१०८] इगवीस सहस्साई
६७-२ इगवीसं कोडिसयं
८१-२३ इगुपधज्ञाप्रीकिरः कः
१७-१४ [पा ३.१.१३५] इत्थीअ आवि संकमणं ११९-१५ इदितो नुम् धातोः
१-१८ [पा. ७१.५८] इह छज्जीवणिके
६९-१९ [दशव. अ. ४ सू. १-३]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org