SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ तइयं सुपासनामं उदायजीवं पणट्टभववासं । वंदे सयंपभजिणं पुट्टिलजीवं चउत्थमहं ॥ ३ ॥ सव्वाणुभूयनामं दढउजीवं च पंचमं वंदे । छटुं देवसुयजिणं वंदे जीवं च कित्तिस्स ||४|| सत्तमयं उदयजिणं वंदे जीवं च संखनामस्स । पेढालं अट्ठमयं आणंद जियं नम॑सामि ||५|| पुलजिणं च नवमं सुरकयसेवं सुनंदजीवस्स । सयकित्तिजिणं दसमं वंदे सयगस्स जीवति ॥६॥ एगारसमं मुणिसुव्वयं च वंदामि देवईजीवं । बारसमं अममजिणं सच्चइजीवं जगपई ||७|| निकसायं तेरसमं वंदे जीवं च वासुदेवस्स । वलदेवजियं वंदे चउदसमं निप्पुलाइजिणं ॥ ८ ॥ सुलसाजीवं वंदे पनरसमं निम्ममत्तनामाणं । रोहिणिजीवं नमिमो सोलसमं चित्तगुतं ति ॥९॥ सत्तरसमं च वंदे रेवड्जीवं समाहिजिणनामं । संवरमद्वारसमं सयालिजीवं पणिवयामि ॥ १० ॥ दीवायणस्स जीवं जसोहरं वंदिमो इगुणवीसं । कन्हजियं गयतन्हं वीसइमं विजयमभिवंदे ॥११॥ वंदे इगवीसइमं नारयजीवं च मल्लिनामाणं । देवजिणं बावीसं अंबडजीवस्स वंदे हं ॥१२॥ अमरजियं तेवीसं अणतविरियाभिहं जिणं वंदे । तह साइबुद्धजीवं चउवीसं भद्दजिणनामं ॥ १२ ॥ उस्सप्पिणीए चउवीसजिणवरा वित्तिया सनामेहिं । सिरिचंद सूरिनामेहिं सुहयरा हुंतु सयकालं ||१४|| ॥ इति अनागतचतुर्विंशतिजिनस्तोत्रम् ॥ यहाँ पर एक बात को स्पष्ट करना अति आवश्यक है कि- प्राकृत पृथ्वीचन्द्रचरितके प्रणेता चन्द्रकुलीन श्रीशान्तिस्वरिजीने अपने इस चरितकी मंगलगाथामें सूचित किया है कि- ' धनेश्वराचार्य की अर्थगम्भीर वाणीका आपके उपर बडा प्रभाव पड़ा है' और इसी चरितकी प्रशस्ति में आपने लिखा है कि-चन्द्रकुलीन श्रीसर्वदेवसूरिके स्वहस्तसे दीक्षा पाने वाले श्रीश्रीचन्द्राचार्यकी कृपासे आपको आचार्यपद प्राप्त हुआ है । वह मंगलगाथान्तर्गत गाथा और प्रशस्ति इस प्रकार है । मंगलगाथान्तर्गतगाथा जन्नाणघणलवेणं ववहरमाणा वयं मइदरिदा । करिमो परोवयारं तेसि नमो गुरु धणेसाणं ॥ १० ॥ प्रशस्ति आसी कुंदिंदुसुद्धे विउलससिकुले चारुचारित्तपत्तं सूरी सेयंबराणं वरतिलयसमो सव्वदेवाभिहाणो । नाणासूरिप्पसाहापहियसुमहिमो कप्परुक्खो व्व गच्छो जाओ जत्तो पवित्तो गुणसुरसफलो सुप्पसिद्धो जयम्मि ॥१॥ तेसिं चाssसी सुयजलनिही खंतदंतो पसंतो, सीसो बीसो सियगुणगणो नेमिचंदो मुणिदो । जो विक्खाओ पुइवलए सुग्गचारी बिहारी, मन्ने नो से मिहिर ससिणो तेय-कंतीहिं तुला ॥२॥ तेसिं च सीसो पयईजडप्पा, अदिट्ठपुब्बिविसिसत्थो । परोवयारेक्करसावियज्झो, जाओ निसग्गेण कइत्तकोडी ॥ ३ ॥ जो सव्वदेवमुनिपुंगव दिक्खिए हिं, साहित्त-तक्क-समएसु सुसिक्विएहिं । संपाविओ वरपयं सिरिचंदन रिपुज्जेहिं पक्खमुवगम्म गुणेभूरि ||४|| संवेगंबुनिवाणं एयं सिरिसंतिसूरिणा तेणं । वज्जरियं वरचरियं मुणिचंदविणेयवयणाओ || ५ || नइ किंचि अजुत्तं वृत्तमेत्थ मइजड - रहसवित्तीहिं । तमणुग्गहबुद्धीए सोहेयव्वं छइलेहिं ॥ ६ ॥ इगतीसाहियसोलससएहिं वासाण निव्वुए वीरे । कत्तियचरिमतिहीए कित्तियरिक्खे परिसमत्तं ||७|| उपर दी गई पृथ्वीचन्द्रचरितकी मंगलगाथान्तर्गत दसवीं गाथा और उसकी प्रशस्ति को देखनेसे यह प्रतीत होता है किप्राकृत पृथ्वीचन्द्रचरित के प्रणेता आचार्य श्रीशान्तिसूरिके हृदयपर श्रीधनेश्वराचार्य के अर्थगंभीर विचारोंका भारी प्रभाव पडा Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy