SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ अडयालीसइमो जयज्झाओ १९९ जत्ता भविस्सति । उवग्गहणेसु आरामदेसगमणभूयिट्ठा जत्ता भविस्सति । णिण्णेसु णिण्णदेसभागगमणबहुला जत्ता भविस्सति । बद्ध-रुद्ध-वइतेसु गाम-णगस्-सण्णिवेसरोधाय जत्ता भविस्सति । मोक्खेसु सुक्केसु अपंगुतेसु य णगररोधविप्पमोक्खाय जत्ता भविस्सति, णगरं रुद्धं विप्पमुच्चिस्सति त्ति । पसादेसु पसण्णेसु य विजयाय जत्ता भविस्सति त्ति बूया, पसादलंभाय जत्ता भविस्सति त्ति । अप्पसण्णेसु अप्पसादेसु य पराजयाय विवादबहुला यावि जत्ता भविस्सति त्ति । णवेसु पच्चुदग्गेसु य णवो अपुव्वो जयो जत्तायं भविस्सति त्ति । अधोभागेसु पराजयो जत्तायं भविस्सति 5 त्ति । F उद्धंभागेसु वेसिकाविजयाय जत्ता भविस्सति । 0 मज्झिमेसु समागमं उभयतो समेण जत्ता भविस्सति त्ति । विवद्धीसु चतुप्पद-बिपदेसु वाहणागार-सद्द-रूवपादुब्भावेसु य वाहणलाभजुत्ता य जत्ता भविस्सति । जष्णेयेसु बालेयेसु य जाणलाभाय जत्ता भविस्सति । तिक्खेसु सत्थसण्णिवायबहुला जत्ता भविस्सति, संगामबहुला यावि जत्ता भविस्सति त्ति । उवद्दुतेसु उवद्दवबहुला जत्ता भविस्सति । संसयितेसु सस्सयिता जत्ता भविस्सति त्ति । साहाधम्मसु साहाधम्मप्पहारबहुला जत्ता भविस्सति । मुदितेसु णिरुवहुता जत्ता भविस्सति । अब्भंतरेसु उत्तमेसु य सयं अत्थवति 10 जत्तं गमिस्सति त्ति बूया । बाहिरेसु बाहिरपरिवारो भूयिटुं अत्थवतिस्स जत्तं गमिस्ससि त्ति । बाहिरब्भंतरेसु बाहिरब्भंतरो भूयिटुं अथवतिस्स जत्तं गमिस्सति त्ति । बाहिरब्भंतरा बाहिरा बाहिरबाहिरा य आमासपादुब्भावा उत्तम-मज्झिम-पच्चवर-साधारणेसु णायका परिवारो य जत्तायं आधारयित्ता सकाहिं उवलद्धीहिं उवलद्धव्वं भवति । तत्थ णीहारेसु णीहारबहुला जत्ता भविस्सति त्ति । णीहारणीहारेसु अपयाता अब्भुत्थिता णिवत्तिस्सति त्ति । पुरथिमेसु पुरत्थिमं जत्ता भविस्सति । दक्खिणेसु दक्खिणं 15 जत्ता भविस्सति । पच्छिमेसु पच्छिमेण जत्ता भविस्सति । वामेसु उत्तरेण जत्ता भविस्सति । आपुणेयेसु वरिसारत्ते जत्ता भविस्सति त्ति । विसिमेतेसु पसण्णेसु य सरदे जत्ता भविस्सति । संवुतेसु सीतलेसु य हेमंते जत्ता भविस्सति । अलंकितेसु चित्तेसु य सुरभीसु य वसंते जत्ता भविस्सति । अग्गेयेसु उण्हेसु य धिसुमे जत्ता भविस्सति त्ति । उवणिद्धेसु बालेसु य पाउसे जत्ता भविस्सति ति बूया ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविज्जाय जत्ताऽज्झायो नाम सीतालीसतिमो सम्मत्तो ॥ ४७ ॥ छ । [अडयालीसइमो जयज्झाओ] णमो भगवतो जसवतो महापरिसस्स। अधापव्वं खल भो! महापरिसदिण्णाय अंगविज्जाय जयो णामाज्झायो । तमणुवक्खाइस्सामि । तं जधा-तत्थ अत्थि जयो णत्थि जयो त्ति पुव्वमाधारयितव्वं भवति । तत्थ अब्भंतरामासे दढामासे णिद्धामासे लद्धामासे व पुण्णामासे 2 मुदितामासे दक्खिणामासे पुण्णामधेज्जामासे इस्सरामासे उत्तमामासे उद्धंभागामासे 25 पसण्णामासे अणुपदुतामासे उम्मज्जिते उल्लोगिते उदत्तेसु सद्द-रूव-रस-गंध-फासपादुब्भावे य अत्थि जयो त्ति बूया । तत्थ रणं वा रायकुलं वा गणाणं वा णगराणं वा णिगमाणं वा पट्टणाणं वा खेडाणं वा आगराणं वा गामाणं वा सनिवेसाणं वा विवद्धीसंपयुत्तासु कहासु उदाहरणोदीरणेसु वा एवमादीणं सद्दाणं अत्थि जयो त्ति बूया । तत्थ उदुकाले उस्सये वा रुक्खाणं वा गुम्माणं वा लताणं वा वल्लीणं वा पुष्फ-फल-तय–पत्त-पवाल-परोहउदग्गपहट्ठसद्द-रूवपादुब्भावेसु पक्खि-चतुप्पद-परिसप्प-जलयरापं मंदोदग्गसंपयोगे य कधासु वा एवमादीसु पडिरूवेसु 30 वा अत्थि जयो त्ति बूया । तत्थ णव-पुण्ण-अहिणवपुष्फ-फल-पत्त-पवाल-मूल-कंदगतेसु वत्था-5ऽभरण-भायण १ पन्नदज्झेसु य हं० त० विना ॥ २ हस्तचिह्रान्तर्गतः पाठः हं० त० एव वर्तते ॥ ३ समासमं हं० त० सि० ॥ ४ संसंतितेसु हं० त० सि० ॥ ५ विसिमिते ॥ ६ उण्हेयेसु हं० त० ॥ ७ सत्ताली हं० त० ॥ ८० एतच्चिान्तर्गतः पाठ: हं० त० नास्ति ॥ ९ उत्तरामासे हं० त० ॥ १० महोदग्ग' हं० त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy