SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ १९८ अंगविज्जापइण्णय [सीयालीसंइमो जत्तज्झाओ] 000000000 णमो भगवतो जसवतो महापुरिसस्स महावीरवद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय जत्ता णामज्झायो । तं खलु भो ! तमणुर्वक्खाइस्सामो । तं जधा-अस्थि जत्ता णत्थि जत्त ति पुव्वमाधारयितव्वं भवति । तं जधा-अब्भंतरामासे धुवे थितामासे दढामासे दक्खिणगत्तामासे णपुंसकामासे पच्छिमगत्तामासे उम्मज्जिते 5 उवकसिते उवट्ठिए आउंडिते संविढे अवस्सिते पल्लत्थियागते छिद्दापिधाणे पिहिते उग्गहिते पच्चालंबिते पडिकुटे पडिसिद्धे पवेसिते विक्खित्ते ठविते ठावरथितीए लइते णिकायिते एतेसु आमास-सवण-दसणपादुब्भावेसु णत्थि जत्त त्ति बूया । तत्थ छत्ते वा भिंगारे वा वियणियं वा तालवेंटे वा सत्थे वा पहरणे वा आयुधे वा आवरणे वा वम्मे वा कवये वा अभिणीयमाणे वा पवेसियमाणे वा णिखिप्पमाणे वा पडसामिज्जमाणे वा वियाजिज्जमाणे वा विणासिज्जमाणे वा पच्चालंबिज्जमाणे वा अवज्जेयमाणे वा णत्थि जत्त त्ति बूया । अब्भंतरम्मुहे एवंपकारये वा जाणे वा वाहणे 10 वा उवणाहणे (उववाहणे) वा ओमुंचणे वा अतिणयणे वा णत्थि जत्त त्ति बूया । सव्वेसु य णत्थिकारसद्दपादुब्भावेसु णत्थि जत्त त्ति बूया । तत्थ बज्झामासे चलामासे चलणामासे वामगत्तामासे पंसारितामासे गत्तपंचगओमज्जिते णिम्मज्जिते अपमज्जिते उपविढे उट्ठिते पत्थिते वा णिग्गते वा णिल्लोकिते वा स जिल्लालिते वा > णिल्लिखिते वा अवसारिते अवसक्किते अपधजाते वा विप्पमुंचणे अपंगुते णिक्कट्ठिते णिण्णेते णिक्किद्वे वा कोसीगते वा गमणलिंगदंसण-सवणपादुब्भावे सज्जीव-णिज्जीवाणं च दव्वाणं एवंविधाकारपादुब्भावे अस्थि जत्त त्ति बूया । तत्थ छत्ते वा भिगारे वा वीयणीयं 15 वा तालवोंट वा अब्भुत्थिते वा णीणिते वा पहरणे वा आयुधे वा आवरणे वा वम्मे वा कवये वा सण्णाहपट्टे व उद्धीरमाणे वा णीणीयमाणे वा णेव बाहिरंतो वा जत्तामुहे वा कज्जमाणे व सज्जे वा सज्जिज्जमाणे वा अत्थि जत्त त्ति बूया । तत्थ जाणे वा पवाहणे वा वाहणे वा जुत्ते वा जोयिज्जमाणे वा संसिज्जमाणे वा णिग्गते वा णिज्जायते वा णिव्वट्टिज्जमाणे वा णिव्वट्टिते वा पादुपाहणाणं वा गहणे आबंधणे वा णिण्णयणे वा आगमणलिंग सद्दपादुब्भावेसु वा अस्थि जत्त त्ति बूया । बिपद-चउप्पद-छप्पद-बहुपद-अपदाणं वा सत्ताणं गमणसंथाणसद्द20 रूवपादुब्भावे अत्थि जत्त त्ति बूया । तत्थ पुण्णामधेज्जेसु विजयिका जत्ता भविस्सतीति [बूया] । थीणामधेज्जेसु सम्मोदी जत्ता भविस्सतीति बूया । णपुंसकेसु णिरस्थिका जत्ता भविस्सतीति । दढेसु चिरं जत्ता भविस्सतीति । चलेसु ण चिरं जत्ता भविस्सतीति । सुद्धेसु महाफला जत्ता भविस्सतीति बूया । कण्हेसु बहुपरिक्केसा जत्ता भविस्सतीति बूया । सामेसु मुदितेसु य बहुउस्सवसमीया जत्ता भविस्सतीति बूया, अवि य पमादवती जत्ता भविस्सतीति बूया, सुक्केसु य पभूतऽण्ण-पाणा । 25 बहुखज्ज-पेज्जजत्ता भविस्सतीति बूया, धणलंभबहुला यावि जत्ता भविस्सति त्ति । आहारेसु आयबहुला जत्ता भविस्सतीति बूया । णीहारेसु अपायबहुला जत्ता भविस्सतीति बूया । थूलेसु महब्भया जत्ता भविस्सतीति बूया । किसेसु अप्पजोगा जत्ता भविस्सतीति बूया । पुधूसु जणपदलंभाय जत्ता भविस्सतीति बूया । परिमंडलेसु णगरलंभाय जत्ता भविस्सतीति बूया । डहरचलेसु गामलभाय जत्ता भविस्सति । डहरथावरेसु खेडलभाय जत्ता भविस्सति । गहणेसु अरण्णदेसगमणभूयिट्ठा १ वक्खइ हं० त० ॥ २ ‘स्सामि सि० ॥ ३ रयियव्वं हं० त० ॥ ४ ओविट्ठे हं० त० विना ॥ ५ संधिटे हं० त० ॥ ६ लइओणिका हं० त० ॥ ७ आहारणे हं० त० ॥ ८ अतिणीयमाणा वा पवासिय हं० त० ॥ ९ वा विणि सि० ॥ १० असज्जे वा ण हं० त० सि० ॥ ११ तरे मुहे हं० त० ॥ १२ वा ओसुंचणे हं० त० ॥ १३ परिसारितामासे गयपच्चंग' हं० त० ॥ १४ अपविढे उत्थिते पत्थि हं० त० विना ॥ १५ <D एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ १६ अप्पवजाए हं० त० ॥ १७ णिक्कढिते सि० । णिक्कहिते हं० त०॥ १८ णिकटे हं० त० ॥ १९ लिंगिते वा दंसण" हं० त० विना ।। २० उद्धवीरणमाणे हं० त० ॥ २१ वा ण व बाहिरओ जत्ता हं० त० ॥ २२ सभिज्ज हं० त० ॥ २३ संखिज्ज हं० त० ॥ २४ णिव्वाहिज्ज हं० त० ॥ २५ "मणे वा लिंग' हं० त० ॥ २६ मायया हं० त० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy