SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ एगूणचत्तालीसइमो कण्णावासणज्झाओ १७५ रायपरिसलंभाय, अक्खिसु णायकलंभाय, थणंतरे धणलंभाय, सामेसु आभरणलंभाय, बैज्झेसु जंघासु वा पवासाय, चलेसु जाणलंभाय, थीणामेसु थीलंभाय, पुण्णामेसु मणुस्सलंभाय, अंगुट्ठ-कणेट्ठिकार्य थण-हितय-कुक्खिपोरिससमामासे सव्वबज्झेसु य अपच्चलभाय बूया । बंधेसु बंधं बूया, मोक्खेसु मोक्खं बूया, तणूसु वत्थलाभं बूया, अणूसु धण्णलाभं बूया, वित्थिण्णेसु भूमीलाभं बूया, ओढे सुहलंभाय, अण्णेसु रोगं बूया, महंतेसु रण्णं बूया, महापरिग्गहेसु महापरिग्गहं, अपरिग्गहेसु अपरिग्गह, पसंतेसु पमोदं, अप्पसण्णेसु विवादं, मतेसु मरणं, आहारेसु आहारं, सिवेसु आरोग्गं, 5 मुदितेसु हासं, दीणेसु सोकं, सामेसु मेधुणसंजोगं । ॥ इति महापुरिसदिण्णाय अंगविज्जाय वंजणज्झायोऽमृतीसतिमो सम्पत्तो ॥ ३८ ॥ छ । [ एगूणचत्तालीसइमो कण्णावासणज्झाओ] अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय कण्णावासणो णामाज्झायो । तं जधा-तत्थ कण्णा विज्जिस्सति ण विज्जिस्सति त्ति पुव्वमाधारयितव्वं भवति । तत्थ बज्झामासे चलामासे णीहारेसु मुइतसाधारणेसु कण्णा 10 विज्जिस्सति त्ति बूया । तत्थ धणु-चाप-सर-पावरणक-आभरण-मल्ल-तलिए वाधुज्जभंड-घरवास-पकरणे आलिंगिते चुंबिते पहाणा-ऽणुलेवणे विसेसकिपेस्समाणयणे य मलाभरणे य मिधुणचरेसु सत्तेसु पक्खी-चतुष्पदेसु कीङ-किविल्लगेसु मिधुणसंपयुत्तेसु कण्णा विज्जिस्सति त्ति बूया । तत्थ पुण्णामधेज्जामासे पुण्णे व चले णिद्धे दक्खिणे य कन्ना विज्जिस्सति त्ति बूया । तत्थ आहारेसु अब्भंतरामासे दढामासे दीणेसु दीणसाधारणेसु वा कण्णा विज्जिस्सति त्ति बूया । तत्थ लुक्खेसु सुक्खेसु तुच्छेसु कण्णा ण विज्जिस्सति त्ति बूया । तत्थ विज्जिस्सति त्ति पुव्वाधारिते पुण्णामेसु 15 रायपुरिसस्स वा सूरस्स वा उत्तमस्स वा विज्जिस्सति त्ति बूया । णपुंसकेसु किलिट्ठस्स विज्जिस्सते, से य किलिटे खिप्पं मरिस्सतीति बूया । थीणामेसु ण ताव विज्जिस्सति, जता य विज्जिस्सति - संसपत्तं विज्जिस्सतित्ति बूया । दढेसु वामेसु चिरा विज्जिस्सति जिणाती वा णिपुण्णो भविस्सति । दक्खिणेसु दक्खिणाचारवेसस्स विज्जिस्सति त्ति बूया । पुण्णेसु बहुअण्ण-पाण-भोयणस्स विज्जिस्सति त्ति बूया । तुच्छेसु अप्पण्ण-पाणं कुलं गमिस्सति त्ति बूया । मुइतेसु अच्चण्णमुइतं कुलं गमिस्सति त्ति बूया । दीणेसु अच्चंतदीणं कुलं गमिस्सति त्ति बूया । जण्णेयेसु 20 बहुउस्सयं कुलं गमिस्सति त्ति बूया । सद्देयेसु विस्सुयकित्तियं कुलं गमिस्सति त्ति बूया । दंसणीयेसु दरिसणीयस्स विज्जिस्सति त्ति बूया । गंधेयेसु णिच्चसुगंधस्स विज्जिस्सति त्ति बूया । रसेज्जेसु पभूतण्ण-पाणस्स विज्जिस्सति त्ति बूया । फासेज्जेसु पभूतच्छादणा-ऽणुलेवणस्स विज्जिस्सति त्ति बूया । मेतेयेसु इट्ठा इट्ठस्स विज्जिस्सति त्ति बूया । उपद्दुतेसु बहुरोगस्स दिज्जिस्सति त्ति बूया । सामेसु रतिपधाणस्स दिज्जिस्सति त्ति बूया । पुत्तेयेसु बहुपुत्तस्स दिज्जिस्सति त्ति बूया । कन्नेयेसु बहुकन्नागस्स दिज्जिस्सति त्ति बूया । चले यमलोदीरणे एकपतिम्मि पतिट्ठा भविस्सति 25 त्ति बूया । जतिसु अंगेसु चला यमलोदीरणा भवति ततिसु पतिसु पतिट्ठा भविस्सति त्ति बूया । चैलजमलोदीरणे परंपरगते वा णीहारोदीरणे ण कहिंचि सा तिट्ठिस्सति त्ति बूया, बहुजलचरा य भविस्सति त्ति बूया । असारेसु अप्पकसे पंचपव्वयं रोजयिस्सति त्ति बूया । पुण्णामधेज्जे यमलोदीरणे पति-देवरेसु संचिट्ठिस्सति त्ति बूया । पुण्णामधेज्जे चलोदीरणे कण्णा दुसिस्सति त्ति बूया । उद्धं णाभीय इस्सरियं कारयिस्सति त्ति बूया । अधोणाभीयं उद्धं जाणूणं वेस्सगोचरा भविस्सति त्ति बूया । पादजंघे दासत्तं कारयिस्सति त्ति बूया । जमकथीणामोदीरणे ससवत्तं विज्जिस्सति 30 १ वजेसु हं० त० विना ॥ २ थीनामलंभाय हं० त० ॥ ३ "रिससमासे हं० त० विना || ४ नामऽज्झा हं० त० ॥ ५-६ विज्जस्सति हं० त० ॥ ७ “सरपाचणकआभरणमलतलिपवाभुज्जभंड हं० त० ॥ ८ < एतचिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ९ स्सति जणावाचिणीपुणो हं० त० ॥ १० कित्तीयं हं० त० ॥ ११ “सु जला य मल्लोदी हं० त० ॥ १२ जलजम हं० त० ॥ १३ पंचपव्वज्जं रोज हं० त० ॥ १४ राजयि सि० ॥ १५ “दीरणे ण पतिदेवरेसु संतिट्ठस्सति हं० त० विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy