SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १७४ अंगविज्जापइण्णयं तत्थ आणूकं-आणूकलद्धी तिविधा आधारेतव्वा भवति, तं जधा-दिव्वा १ माणुसा २ तिरिक्खगता ३ चेति । तत्थ देवाणूकाणि दिव्वोपलद्धीयं उवलद्धव्वाणि भवंति । तत्थ देवाणूके पुव्वाधारिते देवाणूकविधि दिव्वा असुरा गंधव्वा जक्खा रक्खसा णागा किन्नरा गरुला महोरगा एवमादयो सकाहि उवलद्धीहिं उवलद्धव्वा भवंति १ । तत्थ माणुसाणूके णत्थि विधि २ । तिरिक्खजोणीकाणूके पुव्वाधारित तिविधमाधारये, तं जधा-पक्खी परिसप्पा चतुप्पदा चेति । ताणि 5 सकाहि उवलद्धीहि उवलभितव्वाणि भवंति उत्तमा-ऽधम-मज्झिमाणि ३ ।९। तत्थ चंदा-5ऽदिच्च-नक्खत्त-गह-तारारूव-अग्गि-विज्जूसव्वपाणगते य छायासंपन्नं बूया । सव्वणिप्पभागते सव्वअच्छायागते य छायाहीणं बूया १० । तत्थ अब्भंतरामासे दढामासे मधुरेसु णिद्धेसु सुक्केसु उद्धं जत्तगते सेम्हपडिरूवगते य सेम्हपगति बूया । तत्थ बज्झामासे कडुकेसु कसायेसु सव्वअधोभागगते य वातप्पगति बूया । तत्थ उण्हेसु तिखेसु पीतकेसु अंबेसु वा 10 वापण्णेसु वा सव्वसमाभागेसु पित्तप्पगतिं बूया । तत्थ वाते पित्ते सेंभे वा मिस्सपगति बूया ११ । तत्थ सारवंतपडिरूवे सव्वसारवंतेसु य सारवंतं बूया । तत्थ सव्वअसारवंतेसु असारवंतं बूया १२ । तत्थ वण्णसंपन्नस्स फलं पहाणा-ऽणुलेवणभागी मल्लालंकारभागी सुभगो सुहभागी भवति, वण्णहीणे तेर्सि विपत्ति । सरसंपण्णे इस्सरियं इस्सरियसमाणं कित्ति-जससंपण्णं च गहियवक्कं विज्जाभागी य सरसंपण्णे भवति, सरहीणे एतेसिं विवत्ति । गतिसंपण्णे महाजणपरिवारो गणपकड्डको महापक्खजणसमित्तो य भवति, अगतिसंपण्णे तेसिं विवत्ति । 15 संठाणसंपण्णे चक्खुरमणतं महाजणपियत्तणं च छायामणोरधसंपत्ती संठाणे भवंति, असंठाणजुत्ते तेसिं विवत्ति । संघातसंपण्णे आउसमत्थो बलविरियसमत्थो भवति, असंघातसंपण्णे एसिं विवत्ति । माणसंपन्ने माणरिहो माणणीओ य भवति, माणहीणे तेसिं विवत्ति । उम्माणसंपण्णे आयुगारवं साधीणं एत ज्जेव य विपुलतरं फलं भवति, उम्माणहीणे तेर्सि विवत्ति । सत्तसंपण्णे सूरो ववसायी, सत्तहीणे भीरू अव्ववसिते य । आणूके जधाणूकं फलं । छायासंपण्णे सवभोगं बूया, छायाहीणे तेसिं विवत्ति । पगतीसु जेधापगतं बूया । > सारवंते सारवंतं बूया, असारवंतेसु असारवंतं बूया ॥ 20 ॥ इति महापुरिसदिण्णाय अंगविज्जाय लक्खणो णामाज्झायो सत्ततीसतिमो सम्पत्तो ॥ ३७ ॥ छ । [अट्ठतीसइमो वंजणज्झाओ] 00000000 अधापुव्वं खलु भो ! महापुरिसदिन्नाय अंगविज्जाय वंजणो णामाज्झायो । तं जधा-तत्थ दक्खिणतो पुरिसस्स पसत्थं, वामतो इत्थीय । तत्थ दक्षिणेसु पस्सेसु दक्खिणगत्ते वंजणं ति बूया, वामेसु गत्तेसु वामपस्से वंजणं ति बूया । पुरिमेसु गत्तेसु पुरिमे वंजणं ति बूया, पच्छिमेसु गत्तेसु पच्छिमे पस्से वंजणं ति बूया । उद्धंभागेसु उद्धं 25 वंजणं ति बूया, अधोभागेसु अधो वंजणं ति बूया । पुण्णामेसु पुण्णामं वंजणं ति बूया, थीणामेसु थीणामं वंजणं ति बूया । दढामासे दढेसु गत्तेसु वंजणं ति बूया | चलामासे चलेसु गत्तेसु वंजणं बूया । णिद्धामासे णिद्धेसु गत्तेसु वंजणं ति बूया । लुक्खामासे लुक्खेसु गत्तेसु वंजणं ति बूया । सव्वसत्थगतेसु सत्थाभिहतं वंजणं ति बूया । सव्वमूलगते कट्ठाभिहतं वंजणं ति बूया । सव्वधातुगते पासाण-लेट्ठ-सक्कराभिहतं वंजणं ति बूया । अभिहते अभिघातं बूया, छिन्नेसु छिन्नं बूया, वणेसु वणं बूया, उण्णतेसु विलकं बूया, सव्वधातुगते कुणिणहं बूया, मूलधातुगते कुणिणहं 30फलातं बूया, कण्हेसु तिलकालकं चम्मखीलं वा बूया, उद्धं गीवाय रज्जलाभाय, बाहूसु सव्वाधिकरणलाभाय, उरे १ दिव्वाणूकविधि देवा असुरा हं० त० ॥ २ > एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy