SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १४४ अंगविज्जापइण्णय वाचिवाकेचिको कलहो तालिते पहरेहि य । सत्थम्मि रुधिरुप्पाया छइच्छेदं वियागरे ।। ६२ ॥ संगामे जुद्धसद्देसु अब्भातलपलाइते । सन्नाहे जुद्धसंरागे [रा]यविज्जाभये भयं ॥ ६३ ॥ . जंघापादे य छत्तचोपादधिकाणि य । जुत्तं च जाणवासं च पंथं च पडिपोग्गलं ।। ६४ ॥ पवासगमणे सज्जे कंतार[ग]हणासु य । संपत्थिते पदग्गाहे भंडउग्गाहणासु य ॥ ६५ ॥ लोहेसु पव्वतग्गहणे तं तिरिययसितियं वा पत्थिताणं व दंसणे कोसल्लपुण्णपाते य पवासा आगतो चेति पसत्थपवासागामी य परातं च णिहिते । एतेस सद्द-रूवेसु पवासा आगमम्मि य । आहारेसु य सव्वेसु पवासा आगमं वदे ॥ ६६ ॥ थिते साधारणे चेव पयत्तं तत्थ णिद्दिसे । णीहारे य णिवट्टेति णटुं तत्थ विणिद्दिसे ॥ ६७ ॥ णीहारे य मणुण्णे य कण्णाणिव्वहणं वदे । आहारे य मणुण्णे य कण्णायावहणं वदे ॥ ६८ ॥ णीहारे चेव णीहारे दीणंसि मुदिते वि वा । पडिरूवेण पस्सित्ता ततो सम्मं वियागरे ॥ ६९ ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविज्जाय जोणीलक्खणवागरणो णामऽज्झायो तेरसमो सम्मत्तो ॥ १३ ॥ छ । [चोद्दसमो लाभद्दारज्झाओ] अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय लाभद्दारं णामऽज्झायं । तं खलु भो ! तमणुवक्खस्सामि। 15 तं जधा-अत्थदारं १ समागमदारं २ पयादारं ३ आरोग्गदारं ४ जीवितद्दारं ५ कामदारं ६ वुट्ठिदारं ७ विजयद्दारमिति ८ । अतो अत्थद्दारं । तं जधा-अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे मुदितामासे पुण्णामधेज्जामासे दक्खिणामासे आहारे उत्तमे पुष्फगते फलगते हरितगते परग्घवत्था-ऽऽभरण-मणि-मुत्त-कंचण–प्पवाल-भायण-सयण-भक्खभोयणगते परग्घउवकरणगते पहाणा-ऽणुलेवण-विभूसिय-पह?णर-णारिपादुब्भावे एताणि पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसि वा बाहिरे पादुब्भावे सद्द-रूवे पुच्छेज्ज अत्थलाभं वा खेमं वा पुत्तं वा णिचयं वा जाणं वा 20 जुग्गं वा सयणं वा आसणं वा भो(भा)यणं वा भूसणं वा जं किंचि पसत्थमत्थं पुच्छेज्ज लाभमंतरेण एवमेवं भविस्सति त्ति वत्तव्वं । एताणि चेव पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे सद्द-रूवपादुब्भावे पुच्छेज्ज अत्थहाणि वा खयं वा विणासं वा किलेसं वा अणत्थसिद्धिं वा जं किंचि अप्पसत्थं पुच्छेज्ज अलाभमंतरेण भविस्सति त्ति बूया । एताणि चेव अक्कमंतो पुच्छेज्ज लाभमंतरेण ण भव(वि)स्सतीति बूया । एताणि चेव अक्कमंतो पुच्छेज्ज अलाभमंतरेण सव्वं भविस्सति त्ति बूया । एताणि चेव छिदंतो वा भिंदंतो वा < फालेंतो वा bo विवाडेतो वा णिक्खणंतो 25 वा पुच्छेज्ज अत्थहाणि वा खयं वा विणासं वा किलेसं वा अणत्थसिद्धि वा जं किंचि अप्पसत्थं पुच्छेज्ज अलाभमंतरेण तिउणो अवायो भविस्सतीति वत्तव्वं । एताणि चेव उवकडतो पुच्छेज्ज अत्थलाभं वा खेमं वा पुत्तं वा णिचयं वा जाणं वा जुग्गं वा सयणं वा आसणं वा भायणं वा भूसणं वा जं किंचि पसत्थमत्थं पुच्छेज्ज लाभमंतरेणं एवमेतं भविस्सतीति तिगुणो लाभो बूया । एताणि चेव उपकड्डेतो पुच्छेज्ज अत्थहाणि वा खयं वा विणासं वा किलेसं वा अणत्थसिद्धि वा जं किंचि अप्पसत्थं पुच्छेज्ज ण भविस्सतीति बूया । एताणि अपकड्तो पुच्छेज्ज एवमादीणं लाभो ण भविस्सतीति बूया, जं च पुच्छेज्ज तस्स तिगुणो अपायो भविस्सतीति बूया । एताणि चेव अपकड्ढेतो १पहरेट्ठिया हं० त० । परिहरेहि य सि० ॥२ संगामजुद्धे सद्देसु हं० त० ॥३ अब्भालतप सं०३ पु० सि० ॥ ४ छत्तावापाद' सि० ॥५ पोग्गला हं० त० ॥६ “हणेसुय हं० त० विना ।। ७ हणेतू तंतरियय हं० त०॥ ८ पत्थियणाण दंसणे हं० त० ॥ ९ सिते हं० त० ॥१० पयुत्तं हं० त० ॥११ अत्थं वा लाभं हं० त० सि० ॥१२ वा जोग्गं सि० विना ॥१३ एवमेयं भ हं० त० ॥१४ <D एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ १५ णिक्खंतो वा हं० त०॥ १६ अत्थलाभ हं० त० ॥ १७ विणासणं वा हं० त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy