SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ तेरसमो जोणिलक्खणवागरणज्झायो १४१ दक्खिणायतं णिविट्टो उज्जुर्मुहो पेक्खति, उज्जुमुक्खो उल्लोकेति चतुरक्खि वंदति, पूर्येतो वा पुच्छति, अवत्थितं अब्भुप्पवति उम्मज्जति अब्भुत्तिट्ठति, उदत्ते वेसे उत्ते गंधे जण्णे वा छणे वा उस्सये वा उदत्ते समाये वा उदत्ते पडिपोग्गले वा उदत्ते सद्द - रूवम्मि रस-गंध-फासे णिमंतणम्मि य आगमे भक्ख-भोज्जआमंतणम्मि य । तत्थ इमाणि आहारलक्खाणि भवंति, तं जधा-पवासागमणं कण्णाय अभिवहणं अत्थस्स विविधस्स लाभं धणस्स लाभं कामलाभो विविधविज्जालाभो जं च अण्णं पसत्थं पस्सेज्ज तस्स सव्वस्स लाभो भविस्सति त्ति बूया । तत्थ उदत्तस्स पुच्छणट्ठो 5 भवति एक्कसिरीयं लाभो त्ति पुरिसस्स लाभो, पुरिसस्स इत्थीलाभो हिरण्णस्स लाभो वत्थलाभो अण्णलाभो Do पाणलाभो धातगलाभो इस्सरितलाभो उत्तमजोणीयं आमासो आहारम्मि य उत्तमे । पुण्णामधेज्जे सुक्के [य] दढे णिद्धे य लोहिते । उदत्तेसु असणलाभे य वत्थे आभरणेसु य ॥ १ ॥ गंध - मल्लेसु फासे य सद्द-रूवे य बाहिरे । एरिसे उत्तमे दित्ते इस्सरियलाभं वियागरे ॥ २ ॥ एतेसामेव णीहारे अमणुण्णे आगमम्मि य । अमणुण्णे सद्द - रूवम्मि इस्सरिये चलणं धुवं ॥ ३ ॥ [.... | मणुणे सद्द - रूवम्म] रस - गंधे य उत्तमे ॥ ४ ॥ उत्तमेसु य फासेसु तज्जातपडिपोग्गले । धुवो भूमीय लाभो तधा चेव उ पेसणे ॥ ५ ॥ एतेसामेव णीहारे अमणुण्णे य आगमे । णिहुते य किलिट्ठे [य] भूमीय चलणं धुवं ॥ ६ ॥ कण्णा गंडा उरं ओट्ठा दंता अंगुट्ठके तधा । बाहूदरे य पादे य पुरिसणामं च जं भवे ॥ ७ ॥ एतेसु सद्द-रूवेसु आहारेसु य कित्तिते । हसिते णट्टे य गीये य वादिते कामसंसिते ॥ ८ ॥ मधुरे आलाप-संलावे आसिते मदणे अय । सुगंधे ण्हाण-मल्लम्मि गंधम्मि असुगंधिगे ॥ ९ ॥ • अ॑सुगंधि Đ० अणुलेवणे सव्वाभरणे (?) । अतिमासे य सव्वत्थ गोज्झस्स चेव दंसणे ॥ १० ॥ पाणिणा पाणलाभम्मि सिचकतस्स मुंचणे । एरिसे सद्द - रूवम्मि पुरिसलाभो थिया भवे ॥ ११ ॥ एतेसामेव णीहारे अमणुण्णे आगमम्मि य । अमणुण्णे सद्द - रूवम्मि धुवो से असमागमो ॥ १२ ॥ कण्णपाली भुमा णासा जिब्भा गीवा तधंगुली । सोणी णाभी य कुक्खी य अरहस्साणि य आमसे ॥ १३ ॥ 20 अतिमासे य सव्वम्मि वियागरे वेसकम्मि य । अलंकारे य सव्वम्मि सव्वेसाऽऽभरणेसु य ॥ १४ ॥ हाण - मल्लेसु गंधेसु सुगंधे अणुलेवणे । कामुके कामसंलावे उम्मिते गीत - वादिते ॥ १५ ॥ पारावत—चक्कवाया य हंस-कागं च किण्णरा । बिपदा चउप्पदा वा वि जे वऽण्णे मिधुणचारिणो ॥ १६ ॥ मधुरे आलावसंलावे कामस्स अणुलोमके । आलिंगिते चुंबिते य सामग्गीय समागमे ॥ १७ ॥ वधुज्जभंडकपरिकित्तणाय तलियं ति विवण्णके वा । मणुण्णे सद्द-रूवम्मि रस-गंधे य उत्तमे ॥ १८ ॥ 25 फासे य मणुण्णम्मि आहारे य अणुमते । पडिपोग्गलेसु एतेसु थिया लाभो ति णिद्दिसे ॥ १९ ॥ एतेसामेव णीहारे अमणुण्णे आगमम्मि य । णिम्मट्ठे णिट्टुते लित्ते ण थिया य समागमो ॥ २० ॥ पासाणं सक्करं लोणं [तधा] रयतमंजणं । दंतसिप्पिपडलं... . अट्ठिअक्खते ( ? ) ॥ २१ ॥ मणिरूवालिका लोहं हिरण्णपडिपोग्गले । आमासे य मणुण्णाणं [.. उत्तमम्मि य आमासे [. |] उदत्तम्मि य पुच्छंते हिरण्णलाभं धुवं वदे ॥ २३ ॥ एतेसामेव णीहारे अमणुणे आगमम्मि य । णिम्मट्ठे णिहुते चलिते णासो होति हिरण्णके ॥ २४ ॥ लक्खा हरिद्दा मंजिट्ठा हरिताल मणस्सिला । कोरेंटेक सिरियकं मणोज्ज णुत्तमालकं ॥ २५ ॥ ॥ २२ ॥] १ मुह पेक्खति सप्र० ॥ २ अब्भप्पध उम्म हं० त० विना ॥ ३ इत्थीहिर हं० त० ॥ ४० Do एतच्चिान्तर्गत: पाठ: हं० त० नास्ति ॥ ५ असुगंधिम्मि हं० त० विना ॥ ६०८ Do एतच्चिन्तर्गतः पाठः हं० त० नास्ति ॥ ७ गीवा य अंगुली हं० त० ॥ ८ अहरस्साणि हं० त० ॥ ९ मणुस्साणं सप्र० ॥ १० अमणुण्णम्मि य आगमे हं० त० ॥ ११ टकेसरियकं सि० ॥ Jain Education International For Private & Personal Use Only 10 15 30 www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy