SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १४० अंगविज्जापइण्णयं उपरिट्टिमे उपरिट्ठिमजोणि बूया । तत्थ हेट्ठिमेसु हेट्ठिमजोणि बूया । तत्थ आहारेसु आहारजोणि बूया । [ तत्थ] णीहारेसु णीहारजोणि बूया । तत्थ आहारणीहारेसु आहारणीहारजोणि बूया । तत्थ णीहाराहारेसु णीहाराहारजोणि बूया । तत्थ पाणजोणियं पाणजोणि बूया । तत्थ धातुजोणीयं धातुजोणीं बूया । तत्थ मूलजोणियं मूलजोणि बूया । तत्थ सव्वसामेसु आभरणजोणि बूया । तत्थ अणूसु धण्णजोणि बूया । तत्थ तणूसु वत्थजोणि बूया । तत्थ गहणेसु रेण्णजोणि बूया । 5तत्थ उपग्गहणेसु आरामजोणि बूया । तत्थ उत्तमेसु उत्तमजोणि बूया । तत्थ अधमेसु अधमजोणि बूया । तत्थ उणतजोणि बूया । तत्थ णिण्णेसु णिण्णजोणि बूया । तत्थ रसेसु रसजोणि बूया । तत्थ वण्णेसु वण्णजोणि बूया । [तत्थ] गंधेसु गंधजोणि बूया ।तत्थ छहिं उडूहिं उडुजोणि बूया । तत्थ अब्भंतरामासे 04 सव्वम्मि Do सव्वमत्थि त्ति बूया । तत्थ बाहिरामासे सव्वम्मि सव्वं णत्थि त्ति बूया । तत्थ सव्वेहिं इंदियेहिं इंदियत्था विण्णातव्वा भवतीति ॥ ॥ जोणी णामऽज्झायो बारसमो सम्मत्तो ॥ १२ ॥ छ ॥ 10 [तेरसमो जोणिलक्खणवागरणज्झायो ] महाविद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय जोणिलक्खणवागरणो णाऽज्झायो । तं खलु भो ! तमणुवक्खस्सामि । तं जधा - तत्थ तिविधा जोणी सज्जीवा १ णिज्जीवा २ सज्जीवणिज्जीवा ३ चेति । तिविधं लक्खणं- दीणोदत्तं १ दीणं २ उदत्तं ३ चेति । तत्थ इमाणि उदत्ताणि - उत्तमाणि पुण्णामाणि 15 दढाणि दक्खिणाणि सुक्काणि आहारीणि दीहाणि थूलाणि पुधूणि मैधंताणि मंडलाणि लोहिताणि परिमंडलाणि थलाणि मोक्खाणि पसण्णाणि उच्चाणि पुण्णाणि आयुजोणीयाणि वट्टाणि अग्गेयाणि हिदयाणि पत्तेयाणि दंसणीयाणि, उदत्तलक्खणाणि वक्खाताणि १ । तत्थ इमाणि दीणलक्खणाणि - णपुंसकाणि चलाणि लुक्खाणि णीहारीणि हस्साणि किसाणि तिक्खाणि दहरचलाणि मताणि णिण्णाणि वट्टाणि अप्पसण्णाणि तुच्छाणि अणूणि वाउजोणीकाणि मताि अदंसणीयाणि इति दीणाणि २ । तत्थ इमाणि दीणोदत्ताणि - थीणामाणि समाणि दहरत्थावरेज्जाणि गहणाणि उपग्गहणाणि 20 तणूणि अंताणि अंतिमदीणोदत्ता सद्द-रस-गंध-फासा चेति दीणोदत्ताणि भवंति ३ । तत्थ चउव्विधा पुच्छणट्ठा भवंति - अत्थाणुगता १ [ कामाणुगता २] धम्माणुगता ३ वीमंसाणुगता ४ चेति । दीणोदत्ता सेवते सततसद्दाणि दीणाणि वा उदत्ताणि वा दीणोदत्ताणि वा, दीणोदत्तो वा सेवते घायते गंधाणि दीणाणि वा उदत्ताणि वा दीणोदत्ताणि वा, उदत्तो वा दीणो वा दीणो उदत्तो वा सेवते चक्खुतो रूवाणि दीणाणि वा उदत्ताणि वा दीणोदत्ताणि वा, दीणो वा उदत्तो वा सेवते तयतो फासाणि दीणाणि वा उदत्ताणि वा दीणोदत्ताणि वा । दीणो 25वा उदत्तो वा दीणोदत्तो वा सेवते यं तत्थ पढमं भवति जत्थ भावोऽणुरज्जति तेण तं णिद्दिसे । पढमं च से पडिपोग्लो तत्थ वेत्तणइंदियत्थेसु य इंदियपण्णाय उवधारयित्ता ततो बूयांगचितओ । उदत्तो उदत्तागारो विण्णातव्वो, दीणोदत्तागारो विण्णातव्वो, ० उदत्तो दीणागारो विण्णातव्वो Do । तत्थ पण्णापरं बालो बालधिप्पायो विण्णातव्वो, बालो तरुणाधिप्पायो विण्णातव्वो । तत्थ सव्वत्थो दुविधो पुच्छणट्ठो दीणोदत्तो चेति । तत्थ इमाणि उदत्तस्स णिव्वत्तिकारणाणि भवंति— तुट्टं मं पुच्छति, पसण्णं मं पुच्छति, पीणितं मं पुच्छति, आरोगं मं पुच्छति, अविक्खित्तं मं पुच्छति, उदत्तं मं पुच्छति, 30 सहरिसं मं वदति, बहुम Do तं ति मं उदत्तवत्थाभरणो उदत्तमल्लाणुलेवणो उदत्तवेसालंकारो, उदत्तसयणासो १ रत्तजोणि हं० त० विना ॥ २ अवमेसु अवम हं० त० ॥ ३ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ४० Do एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ५ दीणाणि हं० एव ॥ ६ महंताणि हं० त० ॥ ७ वा सेवते वा सेवते सं ३ पु० ॥ ८०० एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ९ पेक्खति हं० त० ॥ एतच्चिान्तर्गतः पाठः हं० त० नास्ति ॥ १०० Do Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy